SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 'सुषपशुं' थाय. भ्यारे तमे तो खेनो अर्थ 'सुख' खेभ यो छे. ते अर्ध रीते योग्य उडेवाय ? ઉત્તર ઃ અહીં જે ‘વ’ પ્રત્યય છે તે ભાવવાચક નથી પણ સ્વાર્થમાં લાગતો પ્રત્યય છે માટે સુખ બોલો કે સૌખ્ય બોલો, બંનેનો અર્થ એક જ થાય. ७०७०७ तदेतद् बहुशोऽपि कथ्यमानं गुरुकर्मणां मनसि न लगतीत्याह उवएससहस्सेहिं वि, बोहिज्जतो न बुज्झई कोइ । जह बंभदत्तराया, उदाइनिवमारओ चेव ।। ३० ।। उवएससहस्सेहिं वि० गाहा : उपदेशसहस्त्रैरपि बोध्यमानो न बुध्यते कश्चित्, कथमित्याहयथा ब्रह्मदत्तराजा उदायिनृपमारकश्च । एवकारस्य कश्चिदेव न बुध्यते, न तु सर्व इत्यत्र व्यवहितः सम्बन्ध इति समासार्थः, व्यासार्थः कथानकगम्यः । तत्राद्यं तावत्ब्रह्मदत्तश्चक्रवर्ती सञ्जातजातिस्मरणो जन्मान्तरसहोदरसङ्गमार्थं 'यः पश्चार्धं पूरयति तस्मै स्वार्धराज्यं प्रयच्छामी' ति प्रतिज्ञायेदं श्लोकपादद्वयं सदसि न्यगादीत् - 'आस्व दासौ मृगौ हंसौ, मातङ्गावमरौ तथा।' तदाकर्ण्य जनाः पठितुमारेभिरे । अन्यदा स जन्मान्तरसहोदरजीवः पुरिमतालनगरात् इभ्यसुतो भूत्वा गृहीतप्रव्रज्यः सञ्जातजातिस्मरणस्तत्रैवागतः, श्रुत्वा च आरघट्टिकेन पठ्यमानं श्लोकार्थं स प्राह - 'एषा नो षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः ॥ १ ॥ ' इतरस्तु तद् गृहीत्वा गतो राजकुलं, पठितः प्रभोः पुरतः सम्पूर्णः श्लोकः । स्नेहाऽतिरेकेण गतो मूर्छा राजा, चन्दनरससेकादिभिर्लब्धा चेतना । न मया पूरितोऽयमिति विलपन्नसौ मोचितः कदर्थकेभ्यः पृष्टश्च 'कोऽस्य पूरक' इति । स प्राह अरघट्टसमीपवर्ती मुनिः । ततो भक्तिस्नेहाकृष्टचित्तः सपरिकरो निर्जगाम राजा, दृष्टो मुनिः, तुष्टश्च चेतसा, वन्दितः सविनयम्, उपविष्टस्तदन्तिके । मुनिनाप्यारब्धा धर्मदेशना, दर्शिता भवनिर्गुणता, वर्णिताः कर्मबन्धहेतवः, श्लाघितो मोक्षमार्गः, ख्यापितः शिवसुखातिशयः, ततः संविग्ना परिषत्, न भावितो ब्रह्मदत्तः प्राह च भगवन् ! यथा स्वसङ्गमेनाह्लादिता वयं, तथाह्लादयतु भवान् राज्यस्वीकरणेन, पश्चात्तपः सममेव करिष्यावः, एतदेव वा तपःफलम् । मुनिराह 'युक्तमिदं भवदुपकारोद्यतानां केवलं दुर्लभेयं मानुषावस्था, सततपातुकमायुः, चञ्चला श्रीः, अनवस्थिता धर्मबुद्धिः, विपाककटवो विषयाः, तदासक्तानां ध्रुवो नरकपातः । दुर्लभं पुनर्मोक्षबीजं, विशेषतो विरतिरलं, तत्त्यागाद् न दुस्तरनरकपातहेतुकतिपयदिनभाविराज्याश्रयणमाह्लादयति चेतो विदुषां तत्परित्यजाऽमुं कदाशयं, स्मर प्राग्भवाऽनुभूतदुःखानि, पिब जिनवचनामृतं सञ्चर तदुक्तमार्गेण, सफलीकुरु मनुजजन्मेति । स प्राह ' भगवन्नुपनतसुखत्यागेनाऽदृष्टसुखवाञ्छाऽज्ञतालक्षणं, तन्मैवमादिश, कुरु मत्समीहितं' ततः पुनरुक्तमुक्तोऽपि यदा न प्रतिबुद्ध्यते तदा चिन्तितं मुनिना, 'आ: ! ज्ञातं तदेतत्, यदावां मातङ्गभवे -
SR No.023127
Book TitleUpdesh Mala
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages138
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy