________________
| श्रीवासुपूज्यस्वामिने नमः ।
। अनन्तलब्धिनिधान श्रीगौतमस्वामिने नमः । परमोपास्यश्रीविजयनेमि-विज्ञान - कस्तूरसूरिभ्यो नमः T || सिरि पाइयगज्ज -पज्जमाला ॥
। नमोत्थु णं समणस्स भगवओ महावीर - वद्धमाणसामिस्स । मंगलं
|| पंचनमुक्कारमहामंतो ।।
नमो अरिहंताणं || नमो सिद्धाणं, नमो आयरियाणं । नमो उवज्झायाणं । नमो लोए सव्वसाहूणं । एसो पंच नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥
।। श्री प्राकृतगद्य-पद्यमाला संस्कृतछायान्विता ।। | नमोऽस्तु श्रमणाय भगवते महावीर - वर्द्धमानाय । (1) मङ्गलम्
।। पञ्चनमस्कारमहामन्त्रः ॥ नमोऽर्हद्भ्यः । नमः सिद्धेभ्यः । नम आचार्येभ्यः । नम उपाध्यायेभ्यः ।। नमो लोके सर्वसाधुभ्यः । एषः पञ्चनमस्कारः, सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ।।
प्राकृतगद्य-पद्यमाला - हिन्दी अनुवाद
श्रमण भगवन्त श्रीमहावीरस्वामी - वर्धमानस्वामी को नमस्कार हो । (1) मंगल :- पंच नमस्कारमहामन्त्र
अरिहन्त भगवन्तों को नमस्कार हो । सिद्ध भगवन्तों को नमस्कार हो । आचार्य भगवन्तों को नमस्कार हो । उपाध्याय भगवन्तों को नमस्कार हो । लोक में रहे सभी साधु भगवन्तों को नमस्कार हो । यह पंच नमस्कार (मंत्र) सभी पापों का नाश करनेवाला है और सभी मंगलों में प्रथम मंगल हैं ।
चत्तारि मंगलं :- अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपन्नत्तो धम्मो मंगलं ।।
चत्तारि लोगुत्तमा :- अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपन्नत्तो धम्मो लोगुत्तमो ||
१४९