SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ | श्रीवासुपूज्यस्वामिने नमः । । अनन्तलब्धिनिधान श्रीगौतमस्वामिने नमः । परमोपास्यश्रीविजयनेमि-विज्ञान - कस्तूरसूरिभ्यो नमः T || सिरि पाइयगज्ज -पज्जमाला ॥ । नमोत्थु णं समणस्स भगवओ महावीर - वद्धमाणसामिस्स । मंगलं || पंचनमुक्कारमहामंतो ।। नमो अरिहंताणं || नमो सिद्धाणं, नमो आयरियाणं । नमो उवज्झायाणं । नमो लोए सव्वसाहूणं । एसो पंच नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥ ।। श्री प्राकृतगद्य-पद्यमाला संस्कृतछायान्विता ।। | नमोऽस्तु श्रमणाय भगवते महावीर - वर्द्धमानाय । (1) मङ्गलम् ।। पञ्चनमस्कारमहामन्त्रः ॥ नमोऽर्हद्भ्यः । नमः सिद्धेभ्यः । नम आचार्येभ्यः । नम उपाध्यायेभ्यः ।। नमो लोके सर्वसाधुभ्यः । एषः पञ्चनमस्कारः, सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ।। प्राकृतगद्य-पद्यमाला - हिन्दी अनुवाद श्रमण भगवन्त श्रीमहावीरस्वामी - वर्धमानस्वामी को नमस्कार हो । (1) मंगल :- पंच नमस्कारमहामन्त्र अरिहन्त भगवन्तों को नमस्कार हो । सिद्ध भगवन्तों को नमस्कार हो । आचार्य भगवन्तों को नमस्कार हो । उपाध्याय भगवन्तों को नमस्कार हो । लोक में रहे सभी साधु भगवन्तों को नमस्कार हो । यह पंच नमस्कार (मंत्र) सभी पापों का नाश करनेवाला है और सभी मंगलों में प्रथम मंगल हैं । चत्तारि मंगलं :- अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपन्नत्तो धम्मो मंगलं ।। चत्तारि लोगुत्तमा :- अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपन्नत्तो धम्मो लोगुत्तमो || १४९
SR No.023126
Book TitleAao Prakrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorVijaysomchandrasuri, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2013
Total Pages258
LanguageHindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy