SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ समास विग्रह :- कम्माणं खयो कम्मक्खयो, तत्तो कम्मक्खयत्तो (षष्ठीतत्पुरुषः)। देवेन कया देवकया (तृतीयातत्पुरुषः)। चउत्तीसा य एए अइसया चउत्तीसअइसया । चउत्तीसअइसएहिं विराइया चउत्तीसअइसयविराइया । (कर्मधारय-तृतीयातत्पुरुषो)। सं. तीर्थकराणां चत्वारोऽतिशया जन्मतो भवन्ति, तथैव कर्मक्षयत एकादशाऽतिशयाः, देवकृताश्चैकोनविंशतिरतिशयाः, इति चतुस्त्रिंशदतिशयविराजितास्तीर्थकरा भवन्ति । 7. हि. सभी अंग और उपांग इत्यादि सूत्रों में पाँचवाँ भगवती अंग श्रेष्ठ और सबसे बड़ा है। प्रा. सब्बेसुं अंगोवंगाइसुं सुत्तेसु पंचमं भगवईअंग सिटु वड्डयरं च अस्थि । समास विग्रह :- अंगाइं च उवंगाइं च अंगोवंगाई । अंगोवंगाई आइम्मि जेसु ताई अंगोवंगाइई, तेसु अंगोवंगाइसुं (द्वन्द्व-बहुव्रीहिः)। भगवई च्चिय अंगं भगवईअंग (कर्मधारयः) । सं. सर्वेष्वङ्गोपाङ्गादिषु सूत्रेषु पञ्चमं भगवत्यङ्ग, श्रेष्ठं बृहत्तरं चाऽस्ति । 8. हि. चौंसठ इन्द्र मेरुपर्वत पर तीर्थंकर का जन्ममहोत्सव करते हैं । प्रा. चउसट्ठी इंदा मेरुम्मि तित्थयरस्स जम्ममहूसवं करेन्ति । समास विग्रह :- जम्मणो महूसवो जम्ममहूसवो, तं जम्ममहूसवं (षष्ठीतत्पुरुषः)। सं. चतुःषष्टिरिन्द्रा मेरौ तीर्थकरस्य जन्ममहोत्सवं कुर्वन्ति । 9. हि. सिद्ध भगवन्त आठ कर्मों से रहित होते हैं। प्रा. सिद्धा भयवंता अट्ठकम्मरहिया हवन्ति । समास विग्रह :- अट्ठाइं च ताई कम्माइं अट्ठकम्माइं । अट्ठकम्मेहिं रहिया अट्ठकम्मरहिया (कर्मधारय-तृतीयातत्पुरुषौ) । सं. सिद्धा भगवन्तोऽष्टकर्मरहिताः भवन्ति । 10. हि. कुमारपाल राजा ने अठारह देशों में जीवदया का पालन करवाया था। प्रा. कुमारवालो निवो अट्ठारससुंदेसेसुं जीवदयं पालावीअ । समास विग्रह :- जीवाणं दया जीवदया, तंजीवदयं (षष्ठीतत्पुरुषः)। सं. कुमारपालो नृपोऽष्टादशसु देशेषु जीवदयामपालयत् । 7 -१४६
SR No.023126
Book TitleAao Prakrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorVijaysomchandrasuri, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2013
Total Pages258
LanguageHindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy