SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ अण्णाणतिमिरेण अंधा अण्णाणतिमिरंधा, तेसिं अण्णाणतिमिरंधाणं (कर्मधारय-तृतीयातत्पुरुषौ)। सं. अज्ञानतिमिराऽन्धानां ज्ञानं चैवोत्तममञ्जनमस्ति । 15. हि. जो कुमारपाल पहले सिद्धराज के डर से भटकता था, उसने बाद में श्रीहेमचन्द्रसूरि की मदद से भय से मुक्त होकर राज्य पाया। प्रा. जो कुमारवालो पुरा सिद्धरायभयत्तो भमिअंतो; सो पच्छा श्रीहेमचंद्रसूरीसाहज्जेण भयमुत्तो होउण रज्जं पावीअ । समास विग्रह :- सिद्धरायओ भयं सिद्धरायभयं, तत्तो सिद्धरायभयत्तो (पश्चमी तत्पुरुषः)। सिरिहेमचंदसूरिणो साहज्जं हेमचंदसूरिसाहज्जं, तेण सिरिहेमचंदसूरिसाहज्जेण (षष्ठीतत्पुरुषः) । भयाउ मुत्तो भयमुत्तो (पञ्चमीतत्पुरुषः)। सं. यः कुमारपाल: पुरा सिद्धराजभयाद् भ्रमितवान्, स पश्चाद् श्रीहेमचन्द्रसूरिसाहाय्येन भयमुक्तो भूत्वा राज्यं प्राप्नोत् ।। 16. हि. जिनके पास बहुत धन है और इस पर्वत पर जिनालय बनवाकर लोगों को सन्तुष्ट करके जिन्होंने महायश प्राप्त किया है, वे ये वस्तुपाल और तेजपाल महामन्त्री हैं। प्रा. बहुधणा एयंमि गिरिम्मि सुंदरजिणालए निम्मविअ , जणे य संतोसिऊण लद्धमहाजसा एए वत्थुवालतेयवाला महामंतिणो संति । समास विग्रह :- बहुं धणं जेसिं ते बहुधणा (बहुव्रीहिः) । जिणाणं आलया जिणालया | सुंदरा य एए जिणालया सुंदरजिणालया, एए सुंदरजिणालए (षष्ठीतत्पुरुष-कर्मधारयौ)। महंतो य एसो जसो महाजसो । लद्धो महाजसो जेहिं ते लद्धमहाजसा (कर्मधारय-बहुव्रीहिः)। वत्थुवालो य तेयवालो य वत्थुवालतेयवाला (द्वन्द्वः) । महंता मंतिणो महामंतिणो (कर्मधारयः) । सं. बहुधनावेतस्मिन् गिरौ सुन्दरजिनालयान् निर्माप्य, जनांश्च संतोष्य लब्धमहायशसावेतौ वस्तुपालतेजपालौ महामन्त्रिणौ स्तः । = -१२६ - -१२६ -90
SR No.023126
Book TitleAao Prakrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorVijaysomchandrasuri, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2013
Total Pages258
LanguageHindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy