________________
आओ संस्कृत सीखें
मृज्याम्
मृज्या:
मृज्यात्
मार्जा मृढि
साधना
1.
वेद्मि
वेत्सि
वेत्ति
72
3.
विध्यर्थ
मृज्याव
मृज्यातम्
मृज्याताम्
आज्ञार्थ
मार्जाव
मृष्टम्
मृष्टाम्
मृज् + सि
मार्ज् + सि
मार्ष् + सि
मार्क्
+ सि
मार्क् + षि = मार्क्षि |
2. मृज् + अम् (अम्व्)
अमर्ज् + अम् = अमार्जम् ।
मृज् + स्
अ + मर्ज् + स्
अमार्ज् + स्
अमार्ष् + त = अमार्ट्, अमाई
4. मृज् + हि
मृज् + धि
मृष् + ढि = मृड्ढि ।
4) विद् धातु से ह्यस्तनी तृतीय पुरुष बहुवचन के अन् के बदले उस् (पुस्)
होता है।
विद् के रूप
वर्तमाना
मृज्याम
मृज्यात
मृज्यु:
विवः
वित्थः
वित्तः
मार्जाम
मृष्ट मार्जन्तु, मृजन्तु
विद्मः
वित्थ
विदन्ति