SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 4 51 आओ संस्कृत सीखें7. उसने हल्दी, नमक और मिर्च को पीसा (क्षुद्) और मैंने गेहूँ पीसे (पिष्) अब तू पीपर को पीस । 8. तुमने मुझे अकार्य करने से रोका (रुध्) वह बहुत अच्छा किया। हिन्दी में अनुवाद करो : 1. अरुणसिद्धराजोऽवन्तीम् । 2. धनं धर्मे नियुञ्जीत । 3. तवोत्सुकं चेतो रुन्ध्यात् । 4. यथा तथा प्राणिषु दयां कुरु, यथा तथा धर्ममनुतिष्ठ, यथाऽपि तथाऽपि प्रशमं धर, यथा तथा कर्म छिन्द्धि । 5. ये रात्रावपि भुञ्जते ते पापहदे निमज्जन्ति । 6. शुष्ककाष्ठं च मूर्खच भिद्यते न तु नम्यते । 7. मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते । 8. तस्यैव बुद्धि-विशिखेन भिननि मर्म । 9. तेषां कथं नु हृदयं न भिनत्ति लज्जा । 10. रुन्धन्तु वारण-घटा नगरं मदीयाः । 11. मित्रस्नेहाद्विवशमधुना साहसे मां नियुङ्क्ते । 12. वहति जलमियं पिनष्टि गन्धानियम् । 13. पितॄन्पुत्राः पुत्रान्परवदभिहिंसन्ति पितरो - 'यदर्थं सौहार्द सुहृदि च विमुञ्चन्ति सुहृदः । 14. छिन्दन्ति ज्ञान-दात्रेण स्पृहा-विषलतां बुधाः । मुखशोषं च मूछौं च दैन्यं यच्छति यत्फलम् ।। 15. तत्राऽपि न विनोपायं प्राप्यन्ते रत्नराशयः । ____ को हि हस्तं विना भुङ्क्ते पुरोवर्त्यपि भोजनम् ।। टिप्पणी : 1. यदर्थम् = जिसके लिए 2. यस्याः फलम् = यत् फलम् 3. पुरो वर्तते इति पुरोवर्तिन् ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy