SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 10. 'कस्मिन्प्रयोजने मयायं प्रहित:' इति प्रयोजनानां बाहुल्यान्न खलु स्मरामि । 11. जितेन्द्रियत्वं विनयस्य साधनं गुणप्रकर्षो विनयादवाप्यते । प्रकर्षेण जनोऽनुरज्यते जनानुरागाच्च भवन्ति सम्पदः ।। 12. मा विषीद महाभाग ! भव स्वस्थोऽधुना ननु । मया मृगयमाणेन, प्राप्तास्ति भवतः प्रिया । 13. अदृष्टाऽर्थेऽनुधावन्तः, शास्त्र - दीपं विना जडाः । प्राप्नुवन्ति परं खेदं प्रस्खलन्तः पदे पदे ।। 32
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy