SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 3258 तृ = तितीर्षति, तितरिषति । - दरिद्रा = दिदरिद्रासति, दिदरिद्रिषति । 12. ऋ, स्मि, पू (गण 1 आत्मनेपद) अ, अश् (गण-5) कृ, गृ, दृ, धृ (गण 6 आत्मनेपद) और प्रच्छ् धातु से स (सन्) के पहले इट् होती है । ऋ = अरिरिषति । स्मि = सिस्मयिषते । पू = पिपविषते । अ = अजिजिषति । अश् = अशिशिषते । प्रच्छ् = पिपृच्छिषति । नृत् = निनृत्सति, निनर्तिषति ।। गम् = जिगमिषति । क्रम् = चिक्रमिषति । वृत्-वृध् = विवृत्सति । कृप् = चिक्लृप्सति । स्यन्द् = सिष्यन्त्सति । कृ = चिकरिषति । गृ = जिगरिषति । दृ = आदिदरिषते । धृ = आदिधरिषते । आत्मनेपद में विवर्तिषते, विवर्धिषते । सिष्यन्स्यते, सिस्यन्दिषते । चिक्लृप्सते, चिकल्पिषते । 13. ग्रह् गुह् और उवर्णांत धातुओं से स (सन्) के पहले इ (इट्) नहीं होती हैं। उदा. जिघृक्षति, जुघुक्षति, रुरूषति, लुलूषति, बुभूषति, पुपूषति
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy