________________
आओ संस्कृत सीखें
241
पादैः पिबति = पादपः । नृन् पाति = नृपः । आतपात् त्रायते = आतपत्रम् । सरसि रोहति = सरसिरुहम्, सरोरुहम् पद्मम् । आगमेन प्रजानाति = आगमप्रज्ञः । अपो बिभर्ति = अब्भ्रं मेघः । सुखं भजते = सुखभाक् । तमः छिनत्ति = तमश्छिद् । दिवि सीदति = दिविषद्, धुसत् । वीरं सूते = वीरसूः। ग्रामं नयति = ग्रामणीः । शत्रु जयति = शत्रुजित् । शकान् ह्वयति = शकहः । अक्षैः दीव्यति = अक्षयूः । अन्य इव दृश्यते = अन्यादृशः । अन्यादृशी । सिंह इव नर्दति = सिंहनर्दी । गज इव गच्छति = गजगामिनी नारी । उष्णं भुक्ते इत्येवं शीलः = उष्णभोजी । परेषां उपकरोति इत्येवं शील: = परोपकारी । वने वसति इत्येवं शीलः = वनवासी । मधुं पिबति इत्येवं शीलः = मधुपायी भ्रमरः । प्रतिष्ठते इत्येवं शीलः = प्रस्थायी। वृत्रं हतवान् = वृत्रहा । भ्रूण हतवान् = भ्रूणहा । मेरुं दृष्टवान् = मेरुदृश्वा । अप्सु जातं = अप्सुजम्, अब्जम् । संतोषात् जातं = संतोषजं सुखम् । द्विर्जातः = द्विजः । अनुजातः = अनुजः ।
अ (क) अ (क) अ (क) अ (क) अ (क) अ (क) (विण्) (क्विप्) (क्विप्) (क्विप्) (क्विप्) (क्विप्) (क्विप्) (क्विप्) अ (टक्) इन् (णिन्) इन् (णिन्) इन् (णिन्) इन् (णिन्) इन् (णिन्) इन् (णिन्) इन् (णिन्)
(क्विप्)
(क्विप्) वन (क्वनिप)
अ (ड) अ (ड)
(ड