SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 1. समास का प्रकार, शब्दों के लिंग, वचन । संपूर्ण समास का लिंग, विभक्ति, वचन । विग्रह वाक्य का प्रयोग आदि । उदा. कमले इव नेत्रे यस्य सः = कमलनेत्र: कमले इव नेत्रे यस्या: सा = कमलनेत्रा कम इव नेत्रे ययोः ते = कमलनेत्रे कुक्कुटश्च मयूरी च = कुक्कुटमयूर्यौ देवदत्तस्य गृहम् – देवदत्तगृहम् - तस्मिन् – देवदत्तगृहे - कमले इव नेत्रे यस्याः सा = कमलनेत्रा - तत्संबोधने - हे कमलनेत्रे । 223 = जनानां समूहः जनसमूहः । जिता: अरयः येन स = जितारिः (कर्मणि) नष्टं स्वं यस्य स = नष्टस्व: ( कर्त्तरि ) प्रगता असवः यस्मात् स = : प्रासुकः विमलं यशो यस्य स = विमलयशाः गतं यौवनं येषां ते = गतयौवनाः सिद्धा विद्या यस्य सः = सिद्धविद्यः लंबे समास में सर्व प्रथम मुख्य समास का विग्रह कर फिर छोटे समासों का विग्रह करना चाहिए । उदा. शुद्धाऽकषायहदयः शुद्धं अकषायं हृदयं यस्य स शुद्धाऽकषायहृदयः (बहुपद बहुव्रीहि) न विद्यन्ते कषाया यस्मिन् तत् अकषायम् । 2. स्वपापभरपूरितः स्वपापभरेण पूरितः स्वपापभरपूरितः । विग्रह - स्वस्य पापम् = स्वपापम् स्वपापस्य भरः = स्वपापभरः 3. हर्षविषादपूरितहृदयः हर्षश्च विषादश्च हर्षविषादौ हर्षविषादाभ्यां पूरितं हृदयं यस्य सः = हर्षविषादपूरितहृदयः ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy