________________
आओ संस्कृत सीखें
1. समास का प्रकार, शब्दों के लिंग, वचन । संपूर्ण समास का लिंग, विभक्ति, वचन । विग्रह वाक्य का प्रयोग आदि । उदा. कमले इव नेत्रे यस्य सः = कमलनेत्र: कमले इव नेत्रे यस्या: सा = कमलनेत्रा कम इव नेत्रे ययोः ते = कमलनेत्रे
कुक्कुटश्च मयूरी च = कुक्कुटमयूर्यौ
देवदत्तस्य गृहम् – देवदत्तगृहम् - तस्मिन् – देवदत्तगृहे
-
कमले इव नेत्रे यस्याः सा = कमलनेत्रा - तत्संबोधने - हे कमलनेत्रे ।
223
=
जनानां समूहः जनसमूहः । जिता: अरयः येन स = जितारिः (कर्मणि)
नष्टं स्वं यस्य स = नष्टस्व: ( कर्त्तरि )
प्रगता असवः यस्मात् स = : प्रासुकः विमलं यशो यस्य स = विमलयशाः गतं यौवनं येषां ते = गतयौवनाः
सिद्धा विद्या यस्य सः =
सिद्धविद्यः
लंबे समास में सर्व प्रथम मुख्य समास का विग्रह कर फिर छोटे समासों का विग्रह
करना चाहिए ।
उदा. शुद्धाऽकषायहदयः
शुद्धं अकषायं हृदयं यस्य स शुद्धाऽकषायहृदयः (बहुपद बहुव्रीहि)
न विद्यन्ते कषाया यस्मिन् तत् अकषायम् ।
2. स्वपापभरपूरितः
स्वपापभरेण पूरितः स्वपापभरपूरितः ।
विग्रह -
स्वस्य पापम् = स्वपापम् स्वपापस्य भरः = स्वपापभरः
3. हर्षविषादपूरितहृदयः
हर्षश्च विषादश्च हर्षविषादौ
हर्षविषादाभ्यां पूरितं हृदयं यस्य सः = हर्षविषादपूरितहृदयः ।