________________
आओ संस्कृत सीखें
2217
6. स आश्रमपदं किञ्चित्, चिरशून्यमशिश्रियत् ।
दुस्तपं च तपस्तेपे, शुष्कपत्रादिभोजनः ।। पलाशपत्राण्यादाय, स आश्रमकुटी व्यधात् । मृगाणामध्वगानां च, शीतच्छायाऽमृतप्रपाम् ।। यावत्प्रत्युपकाराय क्षमीभूतोऽस्मि यौवने ।
दैवादिहागमं तावत्पापोहमजितेन्द्रियः ॥ 9. अत्यन्तघोरनरकपातप्रतिभुवामहो ।
विषयाणां स्मरास्त्राणां, मा गास्त्वं भेदनीयताम् ।। 10. यौवने पर्यणेषीत्स, राजकन्याः कुलोद्भवाः ।
सम्पृक्तश्चाशुभत्ताभिर्लताभिरिव पादपः ।। कुमार ! किन्तु पृच्छामि, प्रष्टुमेवाहमागमम् ।
रसज्वरातुरेणेव, किं त्वयाऽत्याजि भोजनम् ।। 12. उत्फणा:फणिनस्तं धमनीनिभैरास्यैः फुत्कारपवनानमुचन् । 13. वचनं धनपालस्य चन्दनं मलयस्य च ।
सरसं हृदि विन्यस्य कोभून्नाम न निर्वृतः ।। 14. अलिप्तासिचतान्ध्रः मामसृजा मूर्च्छितस्तदा ।
असिक्तालिपतैनं वाश्चन्दनैर्बन्दिनां गणः ।। 15. कृष्णायास्मै द्वितीयस्मै, द्वितीयायासिना नृपाः ।
द्वितीयस्मात्तृतीयाच्च, देशादेत्य नमो व्यधुः ।।