________________
आओ संस्कृत सीखें
इषम्
ईस्
ईद
इषि
इष्ठास्
इष्ट
अक्रीडिषम्
अक्रीडी:
अक्रीडित्
आर्चिषम्
आर्चीः
आर्चीत्
अबोधिषम्
अबोधीः
अबोधीत्
अबोधिषि
अबोधिष्ठाः
अबोधिष्ट
195
उपर्युक्त नियम के बाद बने प्रत्यय परस्मैपदी प्रत्यय
इष्व
इष्टम्
इष्टाम्
आत्मनेपदी प्रत्यय
इष्वहि
इषाथाम्
इषाताम्
परस्मैपदी - क्रीड्
अक्रीडिष्व
अक्रीडिष्टम्
अक्रीडिष्टाम्
आत्मनेपदी
आर्चिष्व
आर्चिष्टम्
आर्चिष्टाम्
बुध् - गण 1 परस्मैपद
अबोधिष्व
अबोधष्ट
अबोधिष्टाम्
बुध् गण 1 आत्मनेपद
अबोधिष्वहि
अबोधिषाथाम्
अबोधिषाताम्
इष्म
इष्ट
इषुस्
इष्महि
इध्वम्, इड्ढ्वम्
इषत
अक्रीडिष्म
अक्रीडिष्ट
अक्रीडिषुः
आर्चिष्म
आर्चिष्ट
आर्चिषुः
अबोधिष्म
अबोधिष्ट
अबोधिषुः
अबोधिष्महि
अबोधिध्वम्,
अबोधित
ड्वम्