________________
आओ संस्कृत सीखें
193, 8. विपेदाने तु मणके श्रीशय्यम्भवसूरयः ।
अवर्षन् नयनैरश्रुजलं शारदमेघवत् ।। 9. चत्वारो वणिजस्तस्मिन्पुरे 'सवयसोऽभवन् ।
उद्यानद्रुमवद् वृद्धिं जग्मिवांसः सहैव हि ।। 10. ततश्च सेवावसरे, मन्त्रिणः समुपेयुषः ।
प्रणामं कुर्वतो राजा, कोपात्तस्थौ पराङ्मुखः ।। 11. किमत्र यामि याम्यत्र, किं वेति सकले पुरे ।
उत्प्रेक्षमाणो हाणि, बभ्राम मुनिपुङ्गवः ।। 12. उवाच स फलान्येतान्याहृतानि मया वनात् ।
यूयमश्नीत पक्वानि, मधुराणि महर्षयः ! ॥ 13. रत्नै महाब्धेस्तुतुषु न देवाः, न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययु विरामं, न निश्चितार्थाद् विरमन्ति धीराः ॥ 14. स गृहीतमहाभाण्ड, उत्साह इव मूर्तिमान् ।
ईहाञ्चक्रेऽन्यदा गन्तुं, वसन्तपुरपत्तनम् ॥ 15. प्रतिस्थानं च चैत्यानि, बभञ्जुस्ते दुराशयाः।
तेषां हाजन्म संपद्भ्योऽप्यभीष्टो धर्मविप्लवः ॥ 16. रामोऽथोचे दशरथं, म्लेच्छोच्छेदाय चेत्स्वयम् ।
तातो यास्यति तद्रामः, सानुजः किं करिष्यति । 17. भ्रूभङ्गमप्यकुर्वाणो, गीर्वाण इव भूगतः ।
रामस्तान्कोटिशोप्यस्त्रै, विव्याध व्याधवन्मृगान् । 18. विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा, विद्वान्सर्वत्र पूज्यते ।। 19. सामान्यमनुजेश्वरगृहदुर्लभैः पुष्पैः फलैः पत्रैरंशुकै रत्नाभरणैश्च भूरिभिः
परमया भक्त्या रोमाञ्चिततनू राजा मुनिमर्चयाञ्चकार। 20. दशभिरब्दैश्चतुर्दशाऽपि विद्यास्थानानि सह सर्वाभिरुपविद्याभिर्विदाञ्चकार,
कलाः शास्त्रं च निरवशेषं विवेद, विशेषतचित्रकर्मणि वीणावाद्ये च प्रवीणतां प्राप स कुमारः।