SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 2182 182 . हिन्दी में अनुवाद करो . 1. अहो द्विज ! त्वया कलिङ्गेषु द्विजो हतः ? हे विभो ! नाहं कलिङ्गान्जगाम, 'ननु प्रया कलिङ्गेषु ब्राह्मणो हतः' इति त्वया सुप्तेन प्रलपितं तत्कथमिदमुच्यते, सुप्तोऽहं यद्विललाप तदनृतम् । 2. तथा किं न विवेदिथै नं यथा स लवणो नाम दानवो विप्रानिचकार जघान शश्वद् बुभुजे च । । 3. 'अतिवरीयसे वराय वयं प्रदत्ताः स्म' इति जज्ञिरे ता: कन्या मुदममन्दां च दधुः। 4. त्वचं कर्णः शिबि सं जीवं जीमूत-वाहनः । ददौ दधिचिरस्थीनि, नास्त्यदेयं महात्मनाम् ।। 5. तत्राश्रमे दम्पती तौ, लालयन्तौ मृगार्भकान् । तपःकष्टमजानन्तौ, कश्चित्कालं व्यतीयतुः ।। बुभुजे न भोज्यानि, पेयान्यपि पपौ न सः। अवतस्थे च मौनेन, योगीव ध्यान-तत्परः ।। 7. तस्य रत्नाभरणानि, निस्तेजस्कानि जज्ञिरे । मम्लुश्च मौलिमाल्यानि तद्वियोगभयादिव ।। 8. ते विजहुः पुरि पुरो, ग्रामे ग्रामाद्वने वनात् । तिष्ठन्तो नियतं कालं, राशौ राशेरिव ग्रहाः ।। 9. अपीडयन्तो दातारं, प्राणधारणकारणात् । पारणे जगृहु भिक्षां, ते मधुव्रतवृत्तयः ॥ . 10. सेनाङ्गानीव चत्वारि, मोहराजस्य सर्वतः । चतुरोऽपि कषायांस्ते, जिग्युरस्त्रैः क्षमादिभिः ॥ .
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy