________________
आओ संस्कृत सीखें
4.
हिन्दी में अनुवाद करो
1. न तज्जलं यन्न सुचारुपङ्कजम्, न पङ्कजं तद् यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ।। 2. हिरण्यकशिपु दैत्यो यां यां स्मित्वाऽप्युदैक्षत । भयभ्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः ।।
3. ददृशाते जनैस्तत्र यात्रायां सकुतूहलैः ।
बलभद्रप्रलम्बघ्नौ पक्षाविव सिताऽसितौ ॥ प्रणमन्तं च राजानं ऋषि: पस्पर्श पाणिना । मार्जन्निव तदङ्गेषु संक्रान्त - वर्तनीरज: ।। 5. तत्राऽऽश्रमे विविशतु भ्रातरौ तावुभावपि । तातं चाऽग्रे ददृशतु र्नयनाम्भोजभास्करम् ।। ततश्च नवभिर्मासैः सार्ध - सप्तदिनाधिकैः । धारिणी सुषुवे सूनुं न्यूनीकृतरविं रुचा ।। तं सार्थं लुटितुं तत्र चौरव्याघ्रा दधाविरे । मृगवच्च, पलायन्त सर्वे सार्थनिवासिनः ।। 8. विवाहलग्नं निर्णिन्ये तद्दिनात्सप्तमे दिने ।
7.
9.
177
6.
उपजात - विस्मयो नरपति र्निरीक्ष्य चक्षुषा निश्चलेन तं हारमुत्तरीयाञ्चलैकदेशे बबन्ध ।
10. क्षितिपालदारकैः सह क्रीडासुखमनेकप्रकारमनुभवतो निरङ्कुशप्रचारस्य पञ्चवर्षाणि तस्य बालस्यान्तःपुरेऽतिचक्रमुः ।
11. समरेष्वस्य वैरिभिश्चारु चापेषुधी त्यक्त्वा गुरु अबलता - भीती शिश्रियाते ।