SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 11. अपि द्वादशे चन्द्रे पुष्यः सर्वार्थसाधकः । 12. चतुर्विंशतिरपि जिनवरा: तीर्थंकरा मे प्रसीदन्तु । 13. सप्ततिशतं जिनानां सर्वामरपूजितं वन्दे । 14. इतो दिनाद् द्वाषष्टितमे दिने नृपो नूनं समेष्यति । 15. इच्छति शती सहस्रं ससहस्रः कोटिमीहते कर्तुम् । 167 कोटियुतोऽपि नृपत्वं नृपोऽपि बत चक्रवर्तित्वम् ।। 16. निर्वाणंगतस्य भगवतो महावीरस्याऽस्मिन्सप्ताधिकद्वि-सहस्त्रतमे (2007 तमे) वैक्रमेऽब्दे सप्तसप्तत्युत्तरैश्चतुश्शतै- रधिके द्वे सहस्रे संवत्सराणां संजाते।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy