SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें उदा. प्रच्छ् = प्रष्टा, प्रक्ष्यति, अप्रक्ष्यत् । प्रच्छ् + त = पृष्ट: दिव् का द्यूतः, धाव् + त = धौतः, धौतवान् । कर्मणि और भावे प्रयोग 18. स्वरांत धातु तथा ग्रह दृश् और हन् धातु से कर्मणि और भावे प्रयोग में श्वस्तनी, भविष्यन्ती, क्रियातिपत्ति, अद्यतती स् (सिच्) और आशी: के प्रत्यय लगाते समय इ (ञिट्) विकल्प से होती है । उदा. लू + इ (ञिट्) + स्यते = लाविष्यते न हो तब = लविष्यते इसी प्रकार - अलाविष्यत, अलविष्यत लाविता, लविता लाविष्यमाणः, लविष्यमाणः । नी का नेष्यते । अनायिष्यत, अनेष्यत । नायिता - नेता । ह्र का - हारिष्यते - हरिष्यत । अहारिष्यत अहरिष्यत । हारिता - हर्ता 1 137 - ग्रह् का - ग्राहिष्यते-ग्रहिष्यते । अग्राहिष्यत, अग्रहिष्यत, ग्राहिता -ग्रहीता । दृश् का - दर्शिष्यते, द्रक्ष्यते, अदर्शिष्यत अद्रक्ष्यत, दर्शिता, द्रष्टा । 19. आकारांत धातु के आ का ञित् णित् कृत् प्रत्यय तथा इ (ञिट्- ञिच्) पर ऐ होता है । उदा. दा + अ (घञ्) = दायः । दा + अक (णक) = दायक: । दा + इ (ञिट्) + स्यते = दायिष्यते, दास्यते । अदायिष्यत । अदास्यत । दायिता । दाता । 20. इ (ञिट् या ञिच्) पर हन् का घन् होता है । उदा. घानिष्यते । हनिष्यते अघानिष्यत । - अहनिष्यत घानिता । हन्ता । धाव = गण 1 (उभयपदी) = धोना, जाना
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy