SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 1332 16. चाणक्यतश्चलितभक्तिमहं सुखेन जेष्यामि मौर्यमिति संप्रति यः प्रयुक्तः । भेदः किलैष भवता सकलः स एव सम्पत्स्यते शठ ! तवैव हि दूषणाय ।। 17. अनुरूपो वरः कोऽस्या भवितेति दिवानिशम । अचिन्तयत्तज्जनको जनकः पृथिवी-पतिः॥ 18. तूलं तृणादपि लघु तूलादपि हि याचकः । वायुना किं न नीतोऽसौ? मामपि प्रार्थयिष्यते ।। 19. वनं व्रजिष्यति सुतः पतिश्च प्रव्रजिष्यति । श्रुत्वाऽप्येतन्न यद्दीर्णा कौशल्ये ! वज्रमय्यसि ।। 20. प्रतिपन्नाद्भवन्तोऽपि चलन्ति यदि तत्प्रभो । मर्यादां लवयिष्यन्ति निश्चितं जलराशयः ॥ 21. अम्लान-केवल-ज्ञान-प्रकाशेन विना त्वया । तमसीव ऋते दीपं स्थास्यामोऽत्र कथं भवे ॥ 22. कुतो धर्म-क्रिया-विघ्नः सतां रक्षितरि त्वयि । तमस्तपति घर्माशौ कथमाविर्भविष्यति ।। 23. दस्युभ्यस्त्रास्यते मार्गे श्वापदोपद्रवादपि । पालयिष्यत्यसौ मन्दान् सहगान्बान्धवानिव ।। 24. उपेक्ष्य लोष्ट-क्षेप्तारं लोष्टं दशति मण्डलः । मृगारिः शरमुत्प्रेक्ष्य शर-क्षेप्तारमृच्छति ।। Note : 1. दिवा च निशा च अन यो: समाहार: दिवानिशम् 2. ऋते अव्यय के योग में द्वितीया या पंचमी विभक्ति होता है । 3. धर्मा अंशव: यस्य स धर्मांशुः (सूर्यः) । 4. सह गच्छन्ति इति सहगाः क्षु-गण 2 (परस्मै) छींक खाना | लुह और रिह ये दो धातु सौत्र है। क्ष्णु-गण 2 (परस्मै)= धारदार होना | लुह-गण 1 (परस्मै) = लोभ करना स्कन्द्-गण 1 (आत्मने)= जाना | रिह-गण 1 (परस्मै) = हणना शुध-गण 4 (परस्मै)= शुद्ध होना | मिह-गण 1 (परस्मै)= भींजवना यभ-गण 1 (परस्मै)= मैथुन सेवना | स्व-गण 1 (परस्मै)= आवाज करना हद्-गण 1 (आत्मने)= शौच करना | तरज्-गण 7 (परस्मै) = संकुचित होना वृह-गण 6 (परस्मै)= उद्यम करना | गाह-गण 1 (आत्मने) = प्रवेश करना स्तृह-स्तूंह् = पीडना, मारना | तुंह - गण 6 (परस्मै) = मारना
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy