SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 1127 नेष्यसे नेष्यथे अनेष्यम् आत्मनेपदी नेष्ये नेष्यावहे नेष्यामहे नेष्यध्वे नेष्यते नेष्येते नेष्यन्ते क्रियातिपत्ति - परस्मैपदी अनेष्याव अनेष्याम अनेष्यः अनेष्यतम् अनेष्यत अनेष्यत् अनेष्याताम् अनेष्यन् आत्मनेपदी अनेष्ये अनेष्यावहि अनेष्यामहि अनेष्यथाः अनेष्येथाम् अनेष्यध्वम् अनेष्यत अनेष्येताम् अनेष्यन्त सेट् - अनिट् की व्यवस्था सभी अनेकस्वरी धातु सेट् हैं । दसवें गण के धातुओं में इ (णिच्) जुड़ता है, अत: अनेकस्वरी हैं, वे सभी सेट हैं । __ एकस्वरी धातु सेट् स्वरांत कारिका श्वि-श्रि-डी-शी-यु-रु-क्षु-क्ष्णु-णु-स्नुभ्यश्च वृगो वृङ्ः उदृदन्त युजादिभ्यः स्वरान्ता धातवोऽपरे श्वि, श्रि, डी गण1, 4, यु गण, रु गण, क्षु क्ष्णु नु (णु) स्नु, वृ (वृग्) वृ (वृङ् आत्मनेपदी) दीर्घ ऊकारांत (ऊदन्त) दीर्घ ऋकारांत (कृदन्त) और युजादि धातु सेट् हैं, इसके सिवाय दूसरे स्वरांत एकस्वरी धातु अनिट् हैं। धातुपाठ (कोश) में निम्नलिखित एकस्वरी व्यंजनांत धातुएँ अनिट् हैं। उ- क् शक् गण, गण च- वच्, विच रिच पच् सिञ्च् मुच् छ- प्रच्छ ज- भ्रस्ज मस्ज भुज् युज् भज् स्वञ् रङ् रज् जिन धातुओं को इ (इट्) नहीं होती है उन्हें अनिट् कहते हैं। न विद्यते इट् यस्य सः - अनिट् ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy