SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 171313. अयं कासारः, कासारेऽमूनि कमलानि दृश्यन्ते, अमी मृगा धावन्ति। 14. कोऽयं जन आगच्छति ? . 15. सर्वस्य जायते मानः स्वहिताच्च प्रमाद्यति । .. 16. स तु भवति दरिद्रो यस्य तृष्णा विशाला । 17. यो यस्य प्रियः स तस्य हृदये वसति । 18. पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन | 19. उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः । 20. श्वशुर: शरणं येषां नराणां ते नराधमाः । 21. सर्वासामङ्गनानां शीलं परमं भूषणम् ।। 22. कस्यै कन्यायै एता मनोहरा रत्नमालाः प्रायच्छन्नृपः ? एतस्यै मम कन्यायै । 23. अस्यामयोध्यायां चिरमवसम् । .. 24. काः का बालाः पर्यैक्ष्यन्त त्वयैतस्यां पाठशालायाम् । 25. एताभ्यां द्वाभ्यां कन्याभ्यां एतयोद्धयोः कलयो शं प्रायत्यत । 26. एकैषा पुष्पमाला, एका चैषा, एवं द्वे पुष्पमाले मम गले स्तः । 27. विनयेन देवं प्रणम्य प्राविश्यत सर्वाभिरार्याभिः ।. . 28. यदेतत्तत्र पतितं वस्त्रं दृश्यते तत्कस्याश्चिदपि बालाया वर्तते, ततस्त... यस्या भवति तस्यै दातुं प्रयत्यतेऽस्माभिः । .. 29. एतस्यां मिथिलायां या रामेण या च लक्ष्मणेन कन्या परिणीता, तयो• रेकस्या अभिधानं सीता एकस्याश्चोर्मिला ताभ्यां द्वाभ्यां युक्ताभ्यां राम लक्ष्मणाभ्यां यस्यामयोध्यायां प्राविश्यत सैषा । 30. इयं रत्नमाला मम, एषा तव । . 31. अमू कन्ये यमुनां गच्छतः । 32. यां चिन्तयामि सततं मयि सा विरक्ता । धिक् तां च तं च मदनं च इमां च मां च ।। 33. असौ काचिदबला वनेऽटति । 34. इमा बाला मया पुराऽदृश्यन्त | 35. मार्जारो महिषो मेषः, काकः कापुरुषस्तथा । विश्वासात्प्रभवन्त्येते, विश्वासस्तत्र नोचितः ।।
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy