SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 1. रामेण सह सीता वनं गताऽऽसीत् । 2. बलीवर्दा गजा अश्वाश्च जलं पातुं कासारं गताः । 3. पान्था देवालये स्थातुं प्रार्थयन्ते । 4. धनपालो धारां परित्यज्य सत्यपुरे न्यवसत् । 5. स चौरो देवालयं प्रविष्टोऽस्ति । 6. रामो रावणं विजित्याऽयोध्यां प्रातिष्ठत । प्रथमा द्वितीया तृतीया चतुर्थी पंचमी षष्ठी सप्तमी हिन्दी में अनुवाद करो 7. दुर्योधनमभिक्रुध्य भीमसेनोऽकम्पत । 8. ब्राह्मणेभ्यो निष्कान्दातुं नृपेणाऽऽदिष्टः कोषाध्यक्षः । 9. धनं हृत्वा तेन चौरेण वने स्थितम् । 10. विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं, धर्मो मित्रं मृतस्य च ।। मरुत्, द् मरुतम् मरुता मरुते मरुतः मरुतः मरुति 60 पाठ-25 व्यंजनांत नाम : पुंलिंग-प्रत्यय औ औ 0 अम् आ ए अस् अस् इ भ्याम् भ्याम् भ्याम् ओस् ओस् मरुत् के रूप मरुतौ मरुतौ मरुद्भ्याम् मरुद्भ्याम् मरुद्भ्याम् मरुतो: मरुतो : अस् अस् भिस् भ्यस् भ्यस् आम् सु मरुतः मरुतः मरुद्भिः मरुद्भ्यः मरुद्भ्यः मरुताम् मरुत्सु
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy