SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 1135 आओ संस्कृत सीखें 2. नास्ति विद्यासमं नेत्रं, नास्ति सत्यसमंतपः । नास्ति लोभसमं दुःखं, नास्ति त्यागसमं सुखम् ।। 3. उद्यमः साहसं, धैर्य, बुद्धिः शक्तिः पराक्रमः । षडेते यत्र वर्तन्ते, तत्र देवः प्रसीदति ।। 4. असती भवति स-लज्जा क्षारं नीरं च शीतलं भवति । दम्भी भवति विवेकी प्रिय-वक्ता भवति धूर्तजनः ।। 5. अयं निजः परो वेति, गणना लघुचेतसाम् । , उदारचरितानां तु, वसुधैव कुटुम्बकम् ।। 6. दातव्यं भोक्तव्यं सति, विभवे सञ्चयो न कर्तव्यः । पश्येह मधुकरीणां, सञ्चितमर्थं हरन्त्यन्ये ।। 7. पिपीलिकार्जितं धान्यं, मक्षिकासञ्चितं मधु । लुब्धेन सचितं द्रव्यं, स-मूलं वै विनश्यति ।। 8. रक्षन्ति कृपणाः पाणौ, द्रव्यं क्रव्यमिवात्मनः । तदेव सन्तः सततमुत्सृजन्ति यथा मलम् ।। 9. गिरिर्महानगिरेरब्धिर्महानब्धेर्नभो महत् । नभसोऽपि महद्ब्रह्म, ततोऽप्याशा गरीयसी ।। 10. आशा नाम मनुष्याणां, काचिदाश्चर्यशृङ्खला । यया बद्धाः प्रधावन्ति, मुक्तास्तिष्ठन्ति पॉवत् ।। 11. उपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये । पयः पानं भुजङ्गानां, केवलं विषवर्धनम् ।। 12. यस्यास्ति वित्तं स नरः कुलीनः स एव वक्ता स च दर्शनीयः । स पण्डितः स श्रुतवान् गुणज्ञः सर्वे गुणाः काचनमाश्रयन्ते ।। 13. सुमुखेन वदन्ति वल्गुना प्रहरन्त्येव शितेन चेतसा । मधु तिष्ठति वाचि योषिताम् हृदये हलाहलं महद्विषम् ।।
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy