SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 1233 6. दुर्योधन पांडवों का दुश्मन था । . 7. स्वर्ग में अप्सराओं के साथ देवता क्रीड़ा करते हैं । हिन्दी में अनुवाद करो 1. नहि मिथ्या कुलीनवाक् । 2. पयःपानं भुजङ्गानां विषाय | 3. नसत्यमपि भाषेत परपीडाकरं वचः । 4. भूभुजां युज्यते दुष्टनिग्रहः साधुपालनम् । 5. चन्दनं शीतलं लोके, चन्दनादपि चन्द्रमाः । साधुसंगतिरेताभ्यां, नूनं शीततरा स्मृता । 6. तत्र चासीत्सार्थवाहो, धनो नाम यशोधनः । आस्पदं संपदामेकं, सरितामिव सागरः ।। पाठ-38 ऋकारांत नाम प्रत्यय आ (डा) | । औ | 2. । अम् । औ | 3. । आ । भ्याम् | 4. |ए । भ्याम | 5. | उर् (डुर) । भ्याम् उर् (डुर) ओस् | 7. इ । ओस् संबोधन | स् औ , पितृ के रूप | 1. | पिता पितरौ | 2 | पितरम् | पितरौ पित्रा पितृभ्याम् अस् अस् भिस् भ्यस । भ्यस् नाम् । अस् पितरः पितॄन् | पितृभिः
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy