________________
आओ संस्कृत सीखें
1233 6. दुर्योधन पांडवों का दुश्मन था । . 7. स्वर्ग में अप्सराओं के साथ देवता क्रीड़ा करते हैं ।
हिन्दी में अनुवाद करो 1. नहि मिथ्या कुलीनवाक् । 2. पयःपानं भुजङ्गानां विषाय | 3. नसत्यमपि भाषेत परपीडाकरं वचः । 4. भूभुजां युज्यते दुष्टनिग्रहः साधुपालनम् । 5. चन्दनं शीतलं लोके, चन्दनादपि चन्द्रमाः ।
साधुसंगतिरेताभ्यां, नूनं शीततरा स्मृता । 6. तत्र चासीत्सार्थवाहो, धनो नाम यशोधनः । आस्पदं संपदामेकं, सरितामिव सागरः ।।
पाठ-38 ऋकारांत नाम
प्रत्यय आ (डा) |
। औ | 2. । अम् । औ | 3. । आ । भ्याम् | 4. |ए
। भ्याम | 5. | उर् (डुर) । भ्याम् उर् (डुर)
ओस् | 7. इ । ओस् संबोधन | स्
औ , पितृ के रूप | 1. | पिता पितरौ | 2 | पितरम् | पितरौ
पित्रा पितृभ्याम्
अस्
अस्
भिस् भ्यस
।
भ्यस्
नाम्
।
अस्
पितरः पितॄन् | पितृभिः