SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ०८ नम्येय आओ संस्कृत सीखें 91 भाष = बोलना - आत्मनेपदी | भाषेय . भाषेवहि । भाषेमहि । भाषेथाः भाषेयाथाम् भाषेध्वम् भाषेत भाषेयाताम् भाषेरन् कर्मणि रूप - नम् नम्येवहि नम्येमहि नम्येथाः नम्येयाथाम् । नम्येध्वम् नम्येत नम्येयाताम् नम्येरन् भाष भाष्येय भाष्येवहि भाष्येमहि भाष्येथाः भाष्येयाथाम् भाष्येध्वम् भाष्येत भाष्येयाताम् । भाष्येरन् । अस् = होना (गण 2) | स्याव स्याम स्यातम् स्याताम् 1. किसी भी कार्य का विधान करना हो, उपदेश देना हो या सूचना करनी हो तो ऐसे प्रसंगों में विध्यर्थ अर्थात् सप्तमी विभक्ति के प्रत्यय लगते है । उदा. जना धर्म आचरेयुः । मनुष्य को धर्म का आचरण करना चाहिए । किसी वस्तु का निर्णय करने के लिए प्रश्न करना हो। उदा. किं भो व्याकरणं शिक्षेय उत सिद्धान्तम् ? मैं व्याकरण सीखू या सिद्धांत ? प्रार्थना अर्थ में उदा. हे गुरो ! व्याकरणं पठेयम् । हे गुरुदेव ! मैं व्याकरण पढूंगा । स्याम् स्याः स्यात स्यात्
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy