SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ धेनू आओ संस्कृत सीखें 181 धेनु के रूप धेनुः धेनवः धेनुम् धेनूः धेन्वा धेनुभ्याम् धेनुभिः धेन्वै, धेनवे . धेनुभ्याम् धेनुभ्यः धेन्वाः धेनोः धेनुभ्याम् धेनुभ्यः धेन्वाः धेनोः धेन्वोः धेनूनाम् | 7 | धेन्वाम, धेनौ । धेन्वोः | धेनुषु | संबोधन हे धेनो! हे धेन ! हे धेनवः ! | 3. दीर्घ ईकारांत (ङी प्रत्ययांत) स्त्री लिंग नामों में प्रथमा एक वचन का प्रत्यय 0 है नदी के रूप नदी नद्यौ नद्यः | नदीम् | नद्यौ | नदी: नद्या नदीभ्याम् नदीभिः नद्यै नदीभ्याम् नदीभ्यः नद्याः नदीभ्याम् नदीभ्यः नद्याः नद्योः नदीनाम् नद्याम् नद्योः संबोधन | हे नदि! हे नद्यौ! हे नद्यः ! नदीषु 1. वध्वः 2. | वधूः वधूम् वध्वा वध्वै वधू के रूप वध्वौ वध्वौ वधूभ्याम् वधूभ्याम् वधूः। वधूभिः वधूभ्यः 4.
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy