SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 14. चन्दनस्य गन्धः सुरभिः । 15. कुङ्कुमस्य स्पर्शो मृदुः । 16. शैले- शैले न माणिक्यं, मौक्तिकं न गजे-गजे । साधवो नहि सर्वत्र, चन्दनं न वने वने ॥ 17. पादपानां भयं वातात्, पद्मानां शिशिराद्भयम् । पर्वतानां भयं वज्रात्, साधूनां दुर्जनाद् भयम् ।। 18. न कश्चित्कस्यचिन्मित्रं, न कश्चित्कस्यचिद्रिपुः । कारणेन हि जायन्ते, मित्राणि रिपवस्तथा ।। 19. मधुभिर्भ्रमरा माद्यन्ति । 20. वारिणः स्पर्शः शीतः । 21. मेघो वारि वर्षति । 22. हरी रमां पश्यति । 23. मधुनि माधुर्यमस्ति । 24. वारिभिर्जीवा जीवन्ति । 79 ७ 25. शुचिने कुलाय स्वस्ति । 26. ज्ञानेन हीनाः पशुभिः समानाः । 27. अमुष्मिन्नगरे पुराऽहं न्यवसम् । 28. एभिः कविभिः काव्यानि स्वादूनि विरच्यन्ते । 29. मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् । 30. जगति त्रीणि तत्त्वानि देवो गुरुर्धर्मश्च । 31. प्रदोषे दीपकश्चन्द्रः, प्रभाते दीपको रविः । त्रैलोक्ये दीपको धर्मः, सुपुत्रः कुलदीपकः ।। 32. अनित्यानि शरीराणि, विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः, कर्त्तव्यो धर्मसंग्रहः ।
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy