SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ रायपसेणियसुत्त २२ तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुट्ठ-चित्तमाणदिए परमसोमणस्से समणं भगवं महावीरं वंदइ नमसइ । २ एवं वयासी “तुम्भे गं भन्ते ! सव्वं जाणह, सन्वं पासह, [सवओ जाणह, सव्वओ पासह,] सव्वं कालं जाणह, सव्वं कालं पासह, सवे भावे जाणह, सव्वे भावे पासह । जाणंति णं देवाणुप्पिया मम पुवि वा पच्छा वा ममेयारूवं दिव्वं देविड्डूि दिब्धं देवजुइं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णागयं । तं इच्छामि णं देवाणुप्पिपाणं भत्तिपुधगं गायमाइयाणं समणाणं निग्गंथाणं दिवं देविडिं दिव्वं देवजुई दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्धकं नट्टविहि उवदंसित्तए" । २३ तए णं समणे भगवं महावीरे सूरियाभेणं देवेणं एवं वुत्ते समाणे सूरियाभस्स देवस्स एयमढें ना आढाइ नो परियाणा तुसिणीए संचिट्ठइ । तए णं से सूरियाभे देवे समणं भगवं महावीर दोच्चाप एवं वयासी “तुब्भे णं भंते! सव्वं जाणह, जाव उवदंसित्तए" त्ति कट्ट, समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ । २ वंदइ नमसइ । २ उत्तरपुरच्छिम दिसीभार्ग अवकमइ । २ वेउब्वियसमुग्धारण समोहणइ । २ संखिजाई जायणाई दंड निस्सरइ । २ अहाबायरे० २, अहासुहुमे०२ दोच्चंपि वेउब्वियसमुग्धाएणं जाव बहुसमरमणिज्जं भूमिभागं विउवह । से जहाणामए आलिंगपुक्खरे इ वा जाव मणीणं फासो तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए पिच्छाघरमंडवं विउव्वइ । अणेगखंभसयसनिविट्ठ वण्णओ बहुसमरमणिजभूमिभाग विउब्बइ। उल्लोयं अक्खाडग च मणिपेढियं च विउवह। तीसे णं मणिपेढियाए उरि
SR No.023121
Book TitleRai Paseniya Suttam Part 01
Original Sutra AuthorN/A
AuthorHiralal B Gandhi
PublisherHiralal B Gandhi
Publication Year1938
Total Pages300
LanguageEnglish
ClassificationBook_English & agam_rajprashniya
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy