SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १६ रायपसेणियसुत्त मसंपत्ता वाहिं पुव्यावरदाहिणुत्तराग पहि. मंद मंद एजमाणाणि २ पलंबमाणाणि २ पेजंज [पज्झुंझ] माणाणि २ : उरालेणं मणुन्नेणं मणहरेणं कण्णमणजिग्युइकरेणं सद्दणं ते परसे सब समता आपूरेमाणा सिरीप अईव २ उबसोहेमाणा चिट्ठति । तर से आभियेोइए देवे तस्स सोहासणरसअवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं एत्थ णं सूरियाभस्स देवस्स चउन्हं सामाणियसाहस्सीणं चत्तारि भद्दासणसाह-सीओ विउव्व । तस्स णं सीहासणस्स पुरत्थिमेणं एत्थ णं सूरियाभस्स देवस्स चउन्हं अग्गमहिसीणं सपरिवाराणंचत्तारि भंद्दासणसाहस्सीओ विउव्वर | तस्स णं सीहासणस्स दाहिणपुरत्थमेणं एत्थ णं सूरियाभस्स देवस्स अभिंतर परिसाए अट्ठण्हे देव साहसीं साहस्सीओ विउब्वइ । एवं दाहिणेणं मज्झिमपरिसाए. दसहं देवसाहस्सीणं दसभद्दा सणसाहस्सीओ विउव्वर । दाहिणपञ्च्चत्थिमेण बाहिरपरिसाए बारसहं देवसाहस्सीणं बारसभद्दा सणसाहस्सीओ विउव्वइ । पञ्च्चत्थिमेण सत्तण्हं अणियाहिवईणं सत्तभद्दासणे विउव्वइ । तस्स णं सीहासणस्स चउदिसिं एत्थ णं सूरियाभस्स देवस्स सोलसहं आयरक्खदेव साहस्सीणं सोलसभद्दासणसाहसीओ विउव्व । तं जहा - पुरस्थमेणं चतारिसाहसीओ, दाहिणेण चत्तारिसाहस्सीओ, पञ्च्चत्थिमेणं चत्तारिसाहस्सीओ, उत्तरेणं चत्तारिसाहस्सीओ । अट्ठभद्दासण | तस्स दिव्वस्स जाणविमाणस्स इमेयारूवे वण्णावासे पण्णत्ते । से जहानामए अइहग्गयस्स वा हेमेतियबालियसूरियस्स वा खयरिंगाला वा रत्तिं पज्जलियाण वा जावाकुसुमवणस्स वा किं यवणस्स वा पारियायवणस्स वा सव्वओ समता संकुसु
SR No.023121
Book TitleRai Paseniya Suttam Part 01
Original Sutra AuthorN/A
AuthorHiralal B Gandhi
PublisherHiralal B Gandhi
Publication Year1938
Total Pages300
LanguageEnglish
ClassificationBook_English & agam_rajprashniya
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy