SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ શ્રાવકધર્મવિાધપ્રકરણ ૧૪૮ લીધેલા પરિમાણના વિભાગમાં અવકાશ= સ્થાન તે દેશાવગાશ. દેશાવગાશથી થયેલું વ્રત તે દેશાવાશિક. અહીં પ્રતિદિનના ઉપલક્ષણથી પ્રતિપ્રહર વગેરે પણ સમજવું. (જેમકે દિશાપરિનષ્ઠ વ્રતમાં ભારતથી બહાર ન જવું એવો નિયમ લીધો હોય તો આ વ્રતમાં આજે મુંબઈ વગેરેથી આગળ નહિ જાઉં, અથવા ૧૦ માઈલથી આગળ નહિ જાઉં એમ નિય. કરવો જોઈએ. દિશાપરિમાણવ્રત યાવજ્જીવ, ૧૨ માસ કે ચાતુર્માસ આદિ સુધી લેવ'નુ હોય છે. જ્યારે દેશાવગાશિક અહોરાત્ર, દિવસ, રાત્રિ, પ્રહર આદિ સુધી લેવાનું होय छे.) [१] अत्राऽतिचारानाह वज्जइ इह आणयणप्पओगपेसप्पओगयं चेव । सद्दाणुरूववायं, तह बहियापोग्गलक्खेवं ॥ ९८ ॥ [वर्जयतीह आनयनप्रयोगप्रेष्यप्रयोगतां चैव । शब्दानुरूपपातं, तथा बहिः पुद्गलप्रक्षेपम् । । ९८ ॥ ] " वज्जइ" गाहा व्याख्या- वर्जयति 'इह' द्वितीयशिक्षाव्रते आनयनप्रयोगप्रेष्यप्रयोगतां चैव शब्दानुपातं रूपानुपातं तथा बहि: पुद्गलप्रक्षेपम् इति सूत्रानुवृत्तेः प्राकृतत्वाच्च पदघटना । भावार्थस्तु - इह विशिष्टावधिके देशाभिग्रहे परतः स्वयं गमनाऽयोगाद् यदन्य: सचित्तादिद्रव्यानयने प्रयुज्यते संदेशक प्रदानादिना त्वयेदमानेयम् इत्ययमानयनप्रयोगः १। यथा प्रेष्यप्रयोगः तथा - अभिगृहीतप्रविचारदेशव्यतिक्रमभयादवश्यमेव गत्वा त्वया मम गवाद्यानेयम्, इदं वा तत्र कर्तव्यम् इत्येवंभूतः २। तथा शब्दानुपात :- स्वगृहवृतिप्राकारादिव्यवच्छिन्नभूदेशाऽभिग्रहे बहिः प्रयोजनोत्पत्तौ तत्र स्वयं गमनाऽयोगात् वृतिप्राकारप्रत्यासन्नवर्तिनो बुद्धिपूर्वकं क्षुत्काशिकादिशब्दकरणेन समवसितकान् बोघयतः शब्दानुपात:- शब्दस्यानुपातनं- उच्चारणं शब्दानुपातः तादृग् येन परकीयश्रवणविवरमनुपतत्यसाविति ३ । तथा रूपानुपात:- अभिगृहीतदेशाद् बहि: प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनार्थं स्वशरीररूपप्रदर्शनं रूपानुपात: ४ । तथा बहि: पुदलप्रक्षेप :- अभिगृहीतदेशाद्बहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्वादिक्षेपः पुद्गलप्रक्षेपः इति भावना ५। देशावकाशिकमेतदर्थमभिगृह्यते - मा भूद्बहिर्गमनाऽऽगमनादिव्यापारजनित:
SR No.023116
Book TitleShravak Dharm Vidhi Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherVelji Depar Haraniya Jain Dharmik Trust
Publication Year1996
Total Pages186
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy