SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ૧૦૫ શ્રાવકધર્મવિધિપ્રકરણ [त्रयस्त्रिकास्त्रयो द्विकास्त्रय एककाश्च भवन्ति योगेषु । त्रयो द्वावेकस्त्रयो द्वावेकस्त्रयो द्वावेकश्चैव करणानि ॥७४॥] "तिण्णि तिया" गाहा व्याख्या- त्रयस्त्रिकास्त्रयो द्विकास्त्रय एककाश्च भवन्ति 'योगेषु' योगविषयाः। करणादयश्च योगास्त्रयो द्वावेकस्त्रयो द्वावेकस्त्रयो द्वावेकश्चैव 'करणानि' करणविषया अमी अङ्का इत्यर्थः। करणानि तु मनःप्रभृतीनि। शेषं सुगमम्। केवलं 'ति दु' इति प्राकृतत्वाद्विभक्तिं विनापि निर्देशः, समाहारे चाऽर्थसमासाद्वा सुवचनम् । इति गाथार्थः ॥७४॥ ભાંગાઓની સ્થાપનાને કહે છે - योगाना त्रि, अनेत्र में मेड, तथा ४२४ना त्रा, , , , थे, मे, al, , 3 छ. भन मेरे ४२९॥ छे. [७४] प्रत्येकं नवानामपि भङ्गनामागतफलमाहतिविहं तिविहेणिक्को, एगयरतिगेण भंगया तिन्नि । तिगरहिए नव भंगा, सव्वे उण अउणपन्नासा ॥७५॥ [त्रिविधं त्रिविधेनैकः , एकतरत्रिकेण भङ्गकास्त्रयः। त्रिकरहिते नव भङ्गाः, सर्वे पुनरेकोनपञ्चाशत् ॥७५॥] "तिविहं" गाहा व्याख्या- त्रिविधं त्रिविधेन प्रथमभङ्गके त्रिविधं योगं कृतं कारितमनुमतं प्रत्याचक्षाणस्यैक एवागतफलम्, सर्वप्रकारैः प्रत्याख्यातत्वाद्विकल्पान्तराभाव इत्यर्थः। एकतरत्रिकेण सता त्रय एव भङ्गविकल्पा भवन्ति, ते च द्वितीयतृतीयचतुर्थसप्तमेषु द्रष्टव्याः। त्रिकविरहिते भङ्गकस्थाने नव भङ्गविकल्पाः , ते च पञ्चमषष्ठाष्टमनवमस्थानेषु । 'सर्वे' अनन्तरोद्दिष्टाः पुनरेकत्र मिलिता एकोनपञ्चाशदियं स्यात्। इति गाथाद्वयघटना ॥ भावार्थस्तु स्थापनया दर्श्यते, सा चेयम्| ३ | ३/३/२/२/२/१/१ | १ योगाः भावना चात्र- "न करेइ न कावड करेंतं पि अण्ण न ३/ २ /१ /३/२/१/३/२/१ करणानि | समणुजाणइ मणेणं वायाए | १ | ३ |३|३/९/९/३/९/९ आगतम् | काएणं। एक्को भेओ॥१॥ इयाणिं बीयओ- न करेइ न कारवेइ करेंतं अण्णं न समणुजाणइ मणेणं वायाए एक्को। तहा मणेण काएण य बीओ। तहा वायाए काएण य तइओ। बीओ मूलभेओ गओ २॥
SR No.023116
Book TitleShravak Dharm Vidhi Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherVelji Depar Haraniya Jain Dharmik Trust
Publication Year1996
Total Pages186
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy