SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ 251 श्लोकानामकाराद्यनुक्रमः 499 एकोनविंशतिविन्द्यात् 124 एषां यदा दक्षिणतो 273 एकोनविंशदक्षाणि 291 एषामन्यतरं हित्वा एकोनानि तु पंचाशत् 341 एषैवास्तगते उल्का 28 एतत्संख्यान् महारोगान् 461 एतद् व्यासेन कथितं ___130 ऐरावण पयं प्राप्तः । 296, 298 एतानि त्रीणि वक्राणि 293 ऐरावण पथं विन्द्यात् । 270,234, एतानि पंच वक्राणि 294 235, 289 एतान्येव तु लिंगानि 350,357,383 ऐरावणे चतुष्प्रस्थो 391 एतावदुक्तमुल्कानां 33 क एताषां नामभिवर्ष 63 कंकल्लवोलूक कपोत 493 एते च केतवः सर्वे 367 कंगुदारतिलामुद्गा 413 एते प्रयाणा दृश्यन्ते 371 कटकण्टकिनो रूक्षाः 227 एते प्रवासाः शुक्रस्य 298 कनकं मणयो रत्नं 394 एतेषां तु यदा शुक्रो 271 कनकाभा शिखा यस्य 366 एतेषामेव मध्येन 271, 272, 273, कनकाभो यदाऽष्टभ्यां 353 276 कन्याापि या कन्या 443 एतेषामेव यदा शुक्रो 272 कपिलं सस्य घाताय 143 एते संवत्सराश्चोक्ताः 322 कपिले रक्त पीते वा 196 एते स्वप्ना यथोद्दिष्टाः 444 कबन्धमुदये भानो 482 एवं च जायते सर्व 395 कबन्धा परिघा मेघा 351 एवं दक्षिणतो विन्द्यात् 365 कबन्धेनावृतः सूर्यः 481 एवं देशे च जातौ च 237 कबन्धो वामपीतो वा 481 एवं नक्षत्र शेषेषु 251 करंकशोणितं मांसं 240 एवं लक्षणसंयुक्ता 25,97 करचरणजानुमस्तक 474 एवं विज्ञाय वातानां 111 ___ करभंगे चतुर्मासः 474 एवं शिष्टेषु वर्णेषु 402 करेण धर्मसिद्धयः एवं शेषान् ग्रहान् 369 कर्मजा द्विविधा 431 एवं शेषेषु वर्णेषु 239 कषायमधुरास्तिक्ता 277 एवं सम्पत्काराद्यषु 86 काका गृध्राः शृगालाश्च 196 एवं हयवृषाश्चापि 183 काञ्ची किरातान् द्रमिलान् 388 एवमस्तमने काले 85 कामजस्य यदा भार्या 231 एवमेतत्फलं कुर्यात् 287 काम्बोजान् रामगान्धारान् 370 एवमेवं विजानीयात् 299 कार्तिकं चाऽथ पोषं 165 एवमेव यदा शुक्रो 274 कार्पासास्तिलमाषाश्च 412 492
SR No.023114
Book TitleBhadrabahu Samhita
Original Sutra AuthorN/A
AuthorNemichandra Jyotishacharya
PublisherBharatiya Gyanpith
Publication Year1991
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy