SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ २२ ध्वन्यालोकः [३-३८,३९ अन्नग्गनिः काम्वा या चैषा परिदृश्यते । सा व्यङ्गयम्य गुणीभावे प्रकारमिममाश्रिता ॥ ३८॥ ___ या चैषा काका कचिदयान्तरप्रतीतिदृश्यते मा व्यङ्गयम्याथम्य गुणीभाव मनि गुणीभूतव्यङ्ग चलक्षणं काव्यप्रभेदमाश्रयते । यथा -- .. स्वस्था भवन्ति मयि जीवति धातगष्टाः । यथा वा आम अमडओ आरम पइवए ण तुएँ मलिणि सोलं । कि उण जणम्म जाअ व चंदलं तं ण काममा ।। आम अमन्यः उपग्म पनिवत न व्वया मलिनितं शीलम | किं पुन जेनम्य जयव नापितं तं न कामयामहे ।। इति च्छाया । शब्दशकिव हि न्वाभिययनामोशितकाकुमहाया मत्यविशेषप्रतिपत्तिहतुन ककुमात्रन । विषयान्तर बच्छाकृतात्काकुमात्रात्तथाविधार्थप्रतिपत्त्यसम्भवात । न नाथः काविशेषमहायशब्दव्यापारोपारूढोऽप्यर्थमामथ्यलभ्य इति व्यङ्गयरूप एव । वाचकत्वानुगमेनेव तु यदा तद्विशिष्टवाच्यप्रतीनिम्नदा गुणाभनव्यङ्गयतया तथाविधायद्योतिनः काव्यस्य व्यपदेशः । व्यङ्गयवि शिष्टवाच्याभिधायिनो हि गुणीभूतव्यङ्ग चत्वम् । प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते । विधातव्या सहृदयन नत्र बनियोजना ॥ ३९ ॥ सङ्कीर्णो हि कश्चिद्धनगुणीभूतव्यङ्गयस्य च लक्ष्ये दृश्यते मार्गः । तत्र यस्य युक्तिमहायता तत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनिरागिणा भवितव्यम् । यथा पत्युः शिरश्चन्द्रकलामनेन म्शेति मख्या परिहासपूर्वम् । मा रजयित्वा चरणों कृताशीर्माल्येन तां निर्वचनं जधान ।।
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy