________________
ध्वन्यालोकः
[२-२७
लङ्कारान्तरे व्यङ्गचत्वं न यत्नप्रतिपाद्यम । इयत्नम्च्यत एव -
अलङ्कारान्तरम्यापि प्रनीती यत्र भासन । तत्परत्वं न वाच्यस्य नामी मार्गा वनमन : ।। २७ ।।
अलंकारान्तरेषु वनग्णनम्पालङ्कारप्रतीतो मन्यामपि यत्र वाच्यम्य व्यङ्गाप्रतिपादनोन्मुख्येन चामत्वं न प्रकाशते नामी बनेमांगः । तथा च दीपकादावलङ्कार उपमाया गम्यमानत्वेऽपि नपरत्वन चामत्वम्याव्यवस्थानान्न अनिव्यपदेशः । यथा
चंदमहेहिं णिसा णालिनी कमलेहि कुसुमगुच्छेहि लआ।
महिं सर असोहा कवकहा मज्जणेहिँ कीरइ गरुड़े ।। [ चन्द्रमयुग्वर्निशा नलिनी कमकैः कुसुमगुच्छे मना !
हंमैदशाग्दशोभा काव्यकथा मजनेः क्रियते गु: ।। च्छाया इत्यादिषूपमागर्भन्त्र १ मति वाच्यालङ्कार मुग्वनेत्र चामत्वं व्यवतिष्ठते न व्यङ्गयालङ्कारतात्पर्यण । नम्मात्तत्र वाच्यालङ्कारमुग्वनैव काव्यम्य व्यपदेशः न्याय्यः । यत्र तु व्यङ्गयपरत्वेनैव वाच्यम्य व्यवस्थानं तत्र व्यङ्ग यमुखनैव व्यपदशा यत्त: ।
यथा
प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थग्वदं विदध्यानिद्रामप्यम्य पू/मनलममनमा नैव मम्भावयामि । मतुं बध्नाति भ्यः किमिति च मकलद्वीपनाथानुयात
स्त्वय्यायात वितकानिति दधत इवाभाति कम्यः पयोधेः ।। यथा वा ममेव--
लावण्यकान्तिपरिपूग्निाद मुरवेऽस्मि स्मेर धुना नव मुम्ब तरल यनाक्षि : साभं यदेनि न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ।।
इत्येवंविधे विषये नुग्णनरूपरूपकाश्रयेण काव्यचारुत्वव्यवस्थानापकध्वनिरिति व्यपदेशो न्याय्यः ।