SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ १-१९] ध्वन्यालोकः वनिरम्तीति नः पक्षः । म च प्रागेव मंमिद्ध इत्ययत्नसंपन्नममीहितार्थाः संवृत्ताः म्मः । येऽपि सहृदयहृदग्रसंवेद्यमनाख्येयमेव 'वनेरात्मानमाम्नामिषुम्तेऽपि न परीक्ष्यवादिनः । यत उक्तया नीत्या वक्ष्यमाणया च ध्वनेः सामान्यविशेषलक्षणे प्रतिपादितेऽपि यद्यनाख्येयत्वं तत्सर्वेषामेव वस्तूनां प्रसक्तम् । यदि पुनर्वनेरतिशयोक्त्यानया काव्यान्तरातिशायि तैः स्वरूपमाख्यायते नत्तेऽपि युक्ताभिधायिन एव । इति श्रीराजानकानन्दवर्धनाचायविरचिते ध्वन्यालोके प्रथमोद्दयोतः ॥
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy