SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ध्वन्यालोकः [१-१३ ध्वनावन्तर्भावः । न तु ध्वनेस्तत्रान्तर्भावः । तम्य महाविषयत्वेनाङ्गित्वेन च प्रतिपादयिष्यमाणत्वात् । न पुनः पर्यायोक्त भामहोदाहृतमदृश व्यङ्गयस्यैव प्राधान्यम् । वाच्यम्य तत्रोपसर्जनीभावनाविवक्षितत्वात् । __अपह्नुतिदीपक्योः पुनर्वाच्यम्य प्राधान्यं व्यङ्ग्यम्य चानुयायित्वं प्रसिद्धमेव । सङ्करालङ्कारेऽपि यदालङ्कारोऽलङ्कारान्तरच्छायामनुगृह्णाति. तदा व्यङ्गयस्य प्राधान्येनाविवक्षितत्वान्न ध्वनिविषयत्वम् । अलङ्कारद्वयमम्भावनायां तु वाच्यव्यङ्गययोः समं प्राधान्यम् । अथ वाच्योपमननीभावन व्यङ्गचस्य तत्रावस्थानं तदा मोऽपि ध्वनिविषयोऽस्तु. न तु म एव ध्वनिरिति वक्तुं शक्यम् । पर्यायाक्तनिर्दिष्टन्यायात् । अपि च सङ्करालङ्कारम्य क्वचित् सङ्कोक्तिव ध्वनिमम्भावनां निराकरोति । अप्रस्तुतप्रशंसायामपि यदा मामान्यविशेषभावान्निमित्तनिमित्तिभावाद्वा अभिधीयमानस्याप्रतुतम्य प्रतीयमानेन प्रस्तुतेनाभिसम्बन्धः तदाभिधीयमानप्रतीयमानयोः मममेव प्राधान्यम् । यदा तावत्मामान्यम्याप्रस्तुतम्याभिधीयमानम्य प्राकरणिकेन विशेषेण प्रतीयमानेन सम्बन्धम्तदा विशेषप्रतीतो सत्यामपि प्राधान्येन तम्य मामान्येनाविनाभावात्मामान्यम्यापि प्राधान्यम् । यदापि विशेषम्य मामान्यनिष्ठत्वं तदापि मामान्यस्य प्राधान्ये सामान्ये मवविशेषाणामन्तभावाद्विशेषस्यापि प्राधान्यम । निमित्तनिमित्तिभावे चायमेव न्यायः । यदा त सारूप्यमात्रवशेनाप्रस्तुतप्रशंमायामप्रकृतप्रकृतयाः सम्बन्धम्तदाप्यप्रस्तुतम्य मरूपम्याभिधीयमानम्य प्राधान्यनाविवक्षायां वनाववान्तवः । इतरथात्वलङ्कारान्तरत्वमव । तदयमत्र मंक्षपः - (१) व्यङ्गयस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः । समासोक्त्यादयस्तत्र वाच्यालङ्कतयः स्फुटाः ।।
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy