________________
ध्वन्यालोकः
[१-७,८,९ सामान्यं प्रतिभाविशेष परिम्फुरन्तमभिव्यनक्ति । येनास्मिन्नतिविचित्रकविपरम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा वा महाकवय इति गण्यन्ते ।
इदं चापरं प्रतीयमानस्यार्थस्य सद्भावसाधनं प्रमाणम्शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते । वेद्यने स तु काव्यार्थतत्त्वज्ञरेव केवलम् ॥७॥
शब्दार्थशामनज्ञानमात्रेऽपि परैर्न वेद्यने सो ऽथों यस्मात्कवलं काव्याथतत्त्वज्ञरेव ज्ञायते । यदि च वाच्यरूप एवासावर्थः स्यात्तद्राच्यवाचकरूपपरिज्ञानादेव तत्प्रतीतिः स्यात् । अथ च वाच्यवाचकलक्षणमात्रकृतश्रमाणां काव्यतत्वार्थभावनाविमुखानां स्वरश्रत्यादिलक्षणमिवाऽप्रगीतानां गान्धवलक्षणविदामगोचर एवामावर्थः
एवं वाच्यत्यतिकिणा व्यङ्गयस्य मद्भावं प्रतिपाद्य प्राधान्यं तम्यवति दशयति
सोऽर्थस्तव्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन । यत्नतः प्रत्यभिनयाँ तो शब्दार्थी महाकवः ॥ ८॥
स व्यङ्गयोऽथस्तव्यक्तिसामथ्ययोगी शब्दश्च कञ्चन. न सर्वः. तावेव शब्दार्थो महाकवेः प्रत्यभिज्ञेयो । व्यङ्गयव्यञ्जकाभ्यामेव हि सुप्रयुक्ताभ्यां महाकवित्वलाभो महाकवीनां, न वाच्यवाचकरचनामात्रेण ।
इदानीं व्यङ्गयव्यञकयोः प्राधान्येऽपि यद्वाच्यवाचकावेव प्रथममुपाददते कवयम्तदपि युक्तमेवेत्याह
आलोकार्थी यथा दीपशिवायां यत्नवाञ्जनः । तदुपायतया तदर्थे वाच्ये तदाहतः ॥ ९ ॥
यथा ह्यालोकार्थी मन्नपि दीपशिग्वायां यत्नवाजना भवति तदुपायतया। न हि दीपशिखामन्तग्णालोकः मम्भवति । तद्वद्यङ्गयमर्थ प्रत्यादृता जनो