SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ध्वन्यालोकः [१-७,८,९ सामान्यं प्रतिभाविशेष परिम्फुरन्तमभिव्यनक्ति । येनास्मिन्नतिविचित्रकविपरम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा वा महाकवय इति गण्यन्ते । इदं चापरं प्रतीयमानस्यार्थस्य सद्भावसाधनं प्रमाणम्शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते । वेद्यने स तु काव्यार्थतत्त्वज्ञरेव केवलम् ॥७॥ शब्दार्थशामनज्ञानमात्रेऽपि परैर्न वेद्यने सो ऽथों यस्मात्कवलं काव्याथतत्त्वज्ञरेव ज्ञायते । यदि च वाच्यरूप एवासावर्थः स्यात्तद्राच्यवाचकरूपपरिज्ञानादेव तत्प्रतीतिः स्यात् । अथ च वाच्यवाचकलक्षणमात्रकृतश्रमाणां काव्यतत्वार्थभावनाविमुखानां स्वरश्रत्यादिलक्षणमिवाऽप्रगीतानां गान्धवलक्षणविदामगोचर एवामावर्थः एवं वाच्यत्यतिकिणा व्यङ्गयस्य मद्भावं प्रतिपाद्य प्राधान्यं तम्यवति दशयति सोऽर्थस्तव्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन । यत्नतः प्रत्यभिनयाँ तो शब्दार्थी महाकवः ॥ ८॥ स व्यङ्गयोऽथस्तव्यक्तिसामथ्ययोगी शब्दश्च कञ्चन. न सर्वः. तावेव शब्दार्थो महाकवेः प्रत्यभिज्ञेयो । व्यङ्गयव्यञ्जकाभ्यामेव हि सुप्रयुक्ताभ्यां महाकवित्वलाभो महाकवीनां, न वाच्यवाचकरचनामात्रेण । इदानीं व्यङ्गयव्यञकयोः प्राधान्येऽपि यद्वाच्यवाचकावेव प्रथममुपाददते कवयम्तदपि युक्तमेवेत्याह आलोकार्थी यथा दीपशिवायां यत्नवाञ्जनः । तदुपायतया तदर्थे वाच्ये तदाहतः ॥ ९ ॥ यथा ह्यालोकार्थी मन्नपि दीपशिग्वायां यत्नवाजना भवति तदुपायतया। न हि दीपशिखामन्तग्णालोकः मम्भवति । तद्वद्यङ्गयमर्थ प्रत्यादृता जनो
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy