SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ध्वन्यालोकः [ भ्रम धार्मिक बिस्रन्धः स शुनकोऽद्य मारितस्तेन । गोदानदी कच्छकुञ्जवासिना दृप्तसिंहेन । इति च्छाया ] कदाचिद्वाच्ये प्रतिषेधरूपे विधिरूपो यथा - अत्ता एत्थ णुमज्जइ एत्थ अहं दिअस पलोएसु । मा पहिअ रत्तिअन्धअ सेज्जाए मह णुमज्जहिसि ॥ [ श्वश्रूत्र शेते अत्राहं दिवसकं पश्य । मा पथिक रात्र्यन्धक शय्यायां मम शेष्यसे || इति च्छाया ] 13-8 कचिद्वाच्ये विधिरूपेऽनुभयरूपो यथा - क्च यह चिचअ एक्काए होन्तु णीसासरोड़अव्वाइं । मा तुझ वि तिए विणा दक्खिणहअस्स जाअन्तु || ममेवैकस्या भवन्तु निःश्वासशोदितव्यानि । [ मा तवापि तया विना दाक्षिण्यहतस्य जायन्ताम् ॥ इति च्छाया ] क्वचिद्वाच्ये प्रतिषेधरूपेऽनुभयरूपों यथा - दे आ पमिअ णिवत्तसु मुहममिजो विलुत्ततमणिवहे । अहिसारण विग्धं करोसि अण्णाणं वि हमे || प्रार्थये तावप्रसीद निवर्तम्व मुखशशिज्योत्स्नाविलुप्त तमोनिवहे । अमिमारिकाणां विघ्नं करोप्यन्यासामपि हताशे ।। इति च्छाया ! कचिद्राच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा कस्स व ण होइ रोसो दृट्टूण पिआएँ मन्त्रणं अहरं । मममरपरमग्वाणि वारिअवाम महसु एहि ॥ [ कस्य वा न भवति रोषा दृष्ट्वा प्रियायाः मत्रणमचरम् । सभ्रमरपद्माघ्रायणि वारितवामे महस्त्रेदानीम || इति च्छाया ] अन्ये नेवंप्रकारा वाच्याद्विभेदिनः प्रतीयमानभेदाः सम्भवन्ति तेषां दिङ्मात्रमेतत्प्रदर्शितम |
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy