________________
[?-?
कश्चित् । कामनीयकमनतिवर्तमानस्य तस्योक्तेष्वेव चारुत्वंहतुष्वन्तर्भावात् । तेषामन्यतमस्यैव वा अपूर्वममाख्यामात्रकरणे यत्किञ्चनकथनं स्यात् ।
ध्वन्यालोकः
किञ्च वाग्विकल्पानामानन्यात्सम्भवत्यपि वा कस्मिंश्चित्काव्यलक्षणविधायिभिः प्रसिद्धैप्रदर्शित प्रकारले ध्वनिध्वनिरिति यदद्लीकसहृदयत्वभावनानुकुलितलोचननृत्यते तत्र हेतुं न विद्मः । महस्रशो हि महात्मभि ग्न्यैरलङ्कारप्रकाराः प्रकाशिताः प्रकाश्यन्तं च । न च तेषामेषा दशा श्रूयते । तस्मात्प्रवादमात्रं ध्वनिः । नस्य सक्षमं तत्त्वं किञ्चिदपि प्रकाशयितुं शक्यम् । तथा चान्येन कृत एवात्र लोकः ।
यस्मिन्नस्ति न वस्तु किञ्चन मनःप्रह्लादि सालङ्कृति व्युत्पन्नै रचितं च नैव वचनैवक्रोक्तिशून्यं च यत् । काव्यं तदध्वनिना समन्वितमिति प्रीत्या प्रशंसञ्जडो नो विदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः ।।
भान्तमाहुस्तमन्ये । अन्ये तं ध्वनिसंज्ञितं काव्यात्मानं गुणवृत्ति
रित्याहुः । यद्यपि च ध्वनिशब्दसंकीर्तनेन काव्यलक्षणविधायिभिर्गुणवृत्तिग्न्यो वा न कचित्प्रकारः प्रकाशितः तथापि अमुख्यवृत्त्या काव्येषु व्यवहार दर्शयता ध्वनिमार्गों मनाकस्पष्टोऽपि न लक्षित इति परिकल्प्यैवमुक्तम्
' भाक्तमा हस्तमन्ये इति ।
हृदयसंवेद्यमेव समाख्यातवन्तः ।
.
केचित्पुनः लक्षणकरणशालीनबुद्धयां नस्तत्त्वं गिरामगोचरं सहृदय
तेनैवंविधातु विमतिषु स्थितासु महदयमनःप्रीतयं तत्स्वरूपं श्रमः ।
तम्य हि ध्वनेः स्वरूपं सकलसत्कविकाव्योपनिषद्न्तमतिरमणीयमणीयमोभिरपि चिरन्ननकाव्यरक्षणाविधायिनां बुद्धिभिरनुन्मीलितपूर्वम्, अथ च रामायणमहाभारतप्रतिनिये सर्वत्र प्रसिद्धव्यवहारं लक्षयतां सहृदयानामानन्दो मनसि मतां प्रतिष्ठामिति प्रकाश्यते ।