SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ [४५२] रसार्णवसुधाकरः निर्देश परिभाषा-प्रत्यक्ष रूप से नाम न लेने योग्य लोगों की प्रतिसंज्ञा (उनके नाम के स्थान पर अन्य नाम का प्रयोग) के द्वारा आह्वान-भङ्गिमा को नाट्यज्ञों ने निर्देश कहा है।।३१३-३१४पू.॥ (निर्देशभेदाः) स त्रिधा पूज्यसदुशकनिष्ठविषयत्वतः ।।३१४।। निर्देश के भेद- निद्रेश तीन प्रकार का होता है- (१) पूज्य, (२) सदृश (समान) और (३) कनिष्ठ। (तत्र पूज्यनिर्देशः) पूज्यास्तु देवा मुनयो लिङ्गिनस्तत्समाः खियः । बहुश्रुताश्च भगवच्छब्दवाच्या भवन्ति हि ॥३१५।। आर्येति ब्राह्मणो वाच्यो वृद्धस्तातेति भाष्यते । उपाध्यायेति चाचार्यों गणिका त्वज्जुकाख्यया ।।३१६।। महाराजेति भूपालो विद्वान् भाव इतीर्यते । देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा । सार्वभौमः परिजनर्भट्टारकेति च ।।३१८।। वाच्यो राजेति मुनिभिरपत्यप्रत्ययेन वा। विदूषकेण तु प्रायः सखे राजनितीच्छया ।।३१९।। ब्राह्मणैः सचिवो वाच्यो यामात्य सचिवेति च । शेषैरायेंत्यथायुष्मन्निति सारथिना रथी ।।३२०।। तपस्विसाधुशब्दाभ्यां प्रशान्तः परिभाष्यते । स्वामीति युवराजस्तु कुमारो भर्तृदारकः ।। ३२१।। आवुत्तेति स्वसुर्भर्ता स्यालेति पृतनापतिः । भट्टिनी स्वामिनी देवी तथा भट्टारिकेति च ।।३२२।। परिचारजनैर्वाच्या योषितो राजवल्लभाः । राज्ञा तु महिषी वाच्या देवीत्यन्याः प्रिया इति ।।३२३।। सर्वेण पत्नी त्वायेति पितुर्नाम्ना सुतस्य वा । तातपादा इति पिता माताम्बेति सुतेन तु ।।३२४।। ज्येष्ठास्त्वार्या इति प्रात्रा तथा .स्युर्मातुलादयः । (१) पूज्य निर्देश- देवता मुनि इत्यादि पूज्य होते हैं। लिङ्गिनी और उनके समान विख्यात स्त्रियाँ भी (पूज्या होती हैं)। ये भगवत् शब्द द्वारा वचनीय होते हैं।, ब्राह्मण आर्य शब्द
SR No.023110
Book TitleRasarnavsudhakar
Original Sutra AuthorN/A
AuthorJamuna Pathak
PublisherChaukhambha Sanskrit Series
Publication Year2004
Total Pages534
LanguageGujarati
ClassificationBook_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy