SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ णमो सिद्धचक्कस्स ॥ ॥ णमो परमगुरुणेमिसूरीणं ॥ । परमोपकारिशिरोमणि-पूज्यपाद-तपोगच्छाधिपति सुगृहीतनामधेय-परमगुरु--आचार्यवर्यश्रीविजयनेमिसूरीश्वर-विनेयाणु-शास्त्रविशारद-कविदीवाकर-आचार्यश्री विजयपद्ममूरिप्रणीत प्रतिशब्दार्थ-छंदोबद्धगौर्जरीटीकासंक्षेपार्थ-स्पष्टार्थसमेत-जैनकवि श्रीपद्मानंदविरचितं श्रीवैराग्यशतकं અવતરણ– જૈન કવિ શ્રીપદ્માનંદ ગ્રંથની શરૂઆતમાં મંગલાચરણ કરે છે – त्रैलोक्यं युगपत्करांबुजलुठन्मुक्तावदालोकते। जंतूनां निजया गिरा परिणमद्यः सूक्तमाभाषते ॥
SR No.023104
Book TitleVairagyashatak Vinshatisthanak Pradipika Shildharmdipika Shravakvratdipika
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages678
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy