SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ COM स्पष्ट सहित वैरायशत ] पांडुत्वं गमितान्कचान् प्रतिहतां तारुण्यपुण्यश्रियं । चक्षुः क्षीणवलं कृतं श्रवणयोर्बाधिर्यमुत्पादितम् ॥ स्थानभ्रंशमवापिताश्च जरया, दंतास्थिमांसत्वचः। पश्यंतोऽपि जडा हहा हदि सदो, ध्यायन्ति तां प्रेयसीम् ॥१३॥ પામેલી पांडुत्वं-vigy, घेणापा, स्थानभ्रंश-स्थानभ्रष्टताने; - ધેળાશને અસ્તવ્યસ્ત દશાને गमितान्-पामेला अवापिताः पामेला कचान्देशाने जरया-१२॥ १३ प्रतिहतां गयेसी, नाश दंत-त अस्थि -613 तारुण्य-युवानी ३५ मांस-मांस पुण्य-उनम, पवित्र त्वचःन्यामरान श्रियं दक्ष्मीन, शालान पश्यंतोऽपिमता छत ५५ चक्षुः । जडाः पुष क्षीणबलं नाश पामेल छ शकित ह हासह।, मेहनी वात छ । જેની; દુર્બલ, તેજ વિનાની हृदिस्यमा कृतं-उसी सदाभेशा श्रवणयोः अनमा ध्यायन्ति ध्यावे छ, तिरछे बाधिर्य-मधिरता; डेरा तांते उत्पादितम्-त्पन्न २j प्रेयसीम् खीत. ઘડપણે ધળા બનાવ્યા વાળને તિમ તેજને, ભરજુવાનીના હયું નિર્બલ બનાવી આંખને
SR No.023104
Book TitleVairagyashatak Vinshatisthanak Pradipika Shildharmdipika Shravakvratdipika
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages678
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy