SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ "वाङ्मुखम् ।” HAS देहो यस्य निरामयोऽतुलशुचिर्नेत्रं नयन्भृङ्गतां, श्वासो यस्य पयोजगन्धतुलितः केऽजानि संवासयन् । काये यस्य विवर्तिमांसरुधिरं गोक्षीरधारासितं, न्यादोत्सर्गविधिर्न नेत्रविषयस्तसै नमोऽस्त्वर्हते ॥१॥ .. पूज्यः श्रीदानसूरिः स्फटिकविमलहृद्दृश्यदेहप्रकर्षः, आप्तोक्तेः पारदृश्वा स्वपरसमयविद् मूर्तिमान्पुण्यपुञ्जः। दुःसेव्यो नीचसत्त्वैः प्रशमरसमयो जङ्गमः कल्पवृक्षः, कल्याणं संतनोतु परमगुरुवरः सोऽनिशं सरिराजः ॥२॥ प्रणम्यैवं जिनाधीशं, गच्छाधिपं यथाक्रमम् । पूज्यानां कर्मसिद्धिर्हि, प्रस्ताव्यते यथामति ॥३॥ सुविदितचरं ह्येतत् सर्वेषां विश्वजन्तूनामाधिव्याध्युपाधिजन्मजरामरणादिदुःखोत्करवारिपरिपूर्णे, मिथ्यात्वझञ्झावातविह्वलीभूते, भोगिभोगनिभभोगादिविषययादोभिर्व्याकुले, स्वप्नसंनिभसंगमादिमिरापातमात्ररम्ये,क्रोधमानमायादिकषायचित्रभानुना परिताप्यमाने, प्रव्रज्यादिविविधप्रकारकधर्मदायकवाचंयमनाविकवरैः सम्यक्त्वदेशविरतिसर्वविरत्यादियानपानरुत्तार्यमाणभव्यजन्तुजाते अस्मिन्
SR No.023098
Book TitleKarmasiddhi
Original Sutra AuthorN/A
AuthorPremvijay Gani
PublisherManchubhai Jivanchandra Zaveri
Publication Year1929
Total Pages68
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy