SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ . . .. कर्मसिद्धिः। १७ सम्यनिर्णयः, अपितु सम्भावनैव सामग्रीसत्त्वेऽपि कदाचित घटानुत्पत्तेरिति न दृष्टहेतुसिद्धिः। अथ नियत्यनिश्चयेन कार्यजन्मनः पूर्व प्रवृत्तिरेव न स्यादिति चेत् ? न, अविद्ययैव.तत्र प्रवृत्तेः, फलप्राप्तेः यादृच्छिकत्वादिति । अपि च नालिकेरपादमूलेन पीतं कं कथं तत् फले प्राप्यते?, गजमुक्तं च कपित्थं निर्गर्भमभनमेव कथं निर्गच्छति ?, तसात् यद् भावि तद्भवत्ये वेति निश्चयः। ___ तथा चोक्तं"यद्भाव्यं तद्भवत्येव, नालिकेरफलाम्वुवत् । गन्तव्यं गमयत्येव, गजभुक्तकपित्थवत् ॥१॥ न चर्ते नियति लोके, मुद्गपक्तिरपीक्ष्यते। तत्स्वभावादिभावेऽपि, नासावनियता यतः।।"इति । किंबहुना सुखादिकं सुखसाधनं वा सर्व नियतिकृतं न पुरुपकारादिना, तथा हि-यदि पुरुषकारकृतं सुखाद्यनुभूयेत तर्हि समानेऽपि पुरुषकारे कर्षकादीनां फलवैसादृश्यं केषाश्चित् फलाभावश्च न स्यात् , केषाश्चित् पुरुषकाराभावेऽपि विपुलधनधान्यादिप्राप्तिश्च दृश्यते, ततः सर्व नियतिकृतमेव । नापि कालकृतं तस्यैकरूपत्वेन विश्ववैचित्र्यानुपपत्तितः निराकृतत्वात् । नापीश्वरकृतम् , ताहगीश्वराभावात् । नन्वनुमानात् तागीश्वरसिद्धिः, तथाहि-क्षित्यङ्करादिकं कृतिजन्यं कार्यत्वात् घटवत् , न च शरीराजन्यत्वेन सत्प्रतिपक्षितोऽयं कार्यत्वरूपो हेतुरिति वाच्यम्, अप्रयोजकत्वात् । न चास्तु कार्यत्वं मास्तु कृतिजन्यत्वमित्यारेकणीयम्, कार्यत्वस्य कृतिजन्यत्वव्याप्यत्वादिति चेत् ? न, विद्युदादौ व्य
SR No.023098
Book TitleKarmasiddhi
Original Sutra AuthorN/A
AuthorPremvijay Gani
PublisherManchubhai Jivanchandra Zaveri
Publication Year1929
Total Pages68
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy