SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ [10] सरयकाले । सोहइ कुसुमभरेणं इय गगणयलं सुरगणेहिं ॥ ८॥ सिद्धत्थवणं व जहा कणयारवणं व चपयवणं वा । सोहइ कु० ॥९॥ वरपडहभेरिझल्लरिसंखसयसहस्सिएहिं तूरेहिं । गयणयले धरणियले तूरनिनाओ परमरम्मो ॥१०॥ ततविततं घणझुसिरं आउज्जं चउव्विहं बहुविहीयं । वाइंति तत्थ देवा बहूहिं आनदृगसएहिं ॥ ११ ॥ तेणं कालेणं तेणं समएणं जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तरानक्खतेणं जोगोवगएणं पाईणगामिणीए छायाए बिइयाए पोरिसीए छट्टेणं भत्तेणं अपाणएणं एगसाडगमायाए चंदप्पभाए सिबियाए सहस्सवाहिणियाए सदेवमणुयासुराए परिसाए समणिजमाणे उत्तरखत्तियकुंडपुरसंनिवेसस्स मज्झमझेणं निगच्छइ २ जेणेव नायसंडे उजाणे तेणेव उवागच्छइ २ ईसिं रयणिप्पमाणं अच्छोप्पेणं भूमिभाएणं सणियं २ चंदप्पमं सिबियं सहस्सवाहिणिं ठवेइ २ सणियं २ चंदप्पभाओ सीयाओ सहस्सवाहिणिओ पच्चोयरइ २ सणियं २ पुरत्थाभिमुहे सीहासणे निसीयइ आभरणालंकारं ओमुअइ, तओ णं वेसमणे देवे भत्तुव्वायपडिओ भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छइ, तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोय करेइ, तओ णं सके देविंदे देवराया समणस्स भगवओ महावीरस्स जन्नवायपडिए वइरामएणं थालेण केसाई पडि
SR No.023096
Book Titleacharanga sutra part 05
Original Sutra AuthorN/A
AuthorManekmuni
PublisherMohanlal Jain Shwetambar Gyan Bhandar
Publication Year1922
Total Pages372
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Book_Devnagari, & agam_acharang
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy