SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ [ २३४ ] હોય તે જિનકલ્પી બહાર ન જાય અને સ્થવિર કલ્પી જોઈએ તેટલાંજ વસ્ત્ર બહાર લઈ જાય, (આ સૂત્ર જિનકલ્પી આશ્રયી છે, તેમ વસ્ત્રધારીનું વિશેષણ હોવાથી સ્થવિરકલ્પીને પણ લાગુ પડે, તે તેમાં વિરૂદ્ધ નથી, પિડેષણામાં ઉપધિને લેઈ જવાનું કહ્યું. આ સૂત્રમાં વસ્ત્રોને આશ્રયી કહ્યું છે.) હવે વાપરવા લીધેલું વસ્ત્ર બગડતાં શું કરવું તે કહે છે. से एगइओ मुहुत्तगं २ पाडिहारिय पत्थं जाइजा जाव एगाहेण वा दु० ति० चउ० पंचाहेण वा विप्पवसिय २ उवागच्छिन्जा, नो तह वत्थं अप्पणो गिहिज्जा नो अन्नमनस्स दिजा, नो पामिच्चं कुन्जा, नो वत्थेण वत्थपरिणाम करिजा, नो परं उवसंकमित्ता एवं वइजा-आउ० समणा! अभिकखसि वत्थं धारित्तए वा परिहरित्तए वा ?, थिरं वा संतं नो पलिच्छिदिय २ परविजा, तहप्पगारं वत्थं ससंधियं वत्थं तस्स चेव निसिरिजा नो णं साइजिन्जा ॥ से एगइओ एयप्पगारं निग्घोस सुच्चा नि० जे भयंतारो तहप्पगाराणि वत्थाणि ससंधियाणि मुहुत्तगं २ जाव एगाहेण वा० ५ विप्पवसिय २ उवागच्छंति, तह० वत्थाणि नो अप्पणा गिण्हंति नो अन्नमन्नस्स दलयंति तं चेव जाव नो साइजंति, बहुवयणेण भाणियव्वं, से हंता अहमवि मुहुत्तगं पाडिहारियं वत्थं जाइत्ता जाव एगाहेण वा ५ विप्पवसिय २ उवागच्छिस्सामि, अवियाई एयं ममेव सिया, माइट्ठाणं संफासे नो एवं करिजा ॥ ( सू० १५०.)
SR No.023096
Book Titleacharanga sutra part 05
Original Sutra AuthorN/A
AuthorManekmuni
PublisherMohanlal Jain Shwetambar Gyan Bhandar
Publication Year1922
Total Pages372
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Book_Devnagari, & agam_acharang
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy