SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ [१४२] તે વર્ય ક્રિયાવાળું (ત્યાજ્ય મકાન) હોવાથી તેમાં ઉતર વું નહિ. હવે મહાવર્યા નામની વસતિનું વર્ણન કરે છે. इह खलु पाईणं वा ४ संतेगइआ सड़ा भवंति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिं बहवे समणमाहण जाव वणीमगे पगणिय २ समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेझ्याइं भवंति, तं०-आएसणाणि वा जाव गिहाणि वा, जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव गिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं०, अयमाउसो! महावजकिरियावि भवइ ६ ॥ (सू० ८३) - આ બધું સુગમ છે, કે શ્રાવકે શ્રમણમાહણ વણમાગ માટે મકાન બંધાવ્યું હોય, તેમાં જે સાધુઓ સ્થાન કરે, તે મહાવર્ક્સ નામની વસતિ થાય છે, માટે આ વિશુદ્ધ अरी १४८प्य छ, तभी उतनडि ६॥ . . हवेसावध अभियान (नामनी) सति छे. इह खलु पाईणं वा ४ संतेगइया जाव तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समणमाहणअतिहिकिवणवणीमगे पगणिय २ समुहिस्स तत्थ २ आगाराई चेहयाई भवंति तं०-आएसणाणि वा जाव भवणगिहाणि वा, ने भयंतारो तहप्पगाराणि आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं, अयमाउसो! सावजकिरिया यावि भवइ ७ ॥ (सू० ८४ )
SR No.023096
Book Titleacharanga sutra part 05
Original Sutra AuthorN/A
AuthorManekmuni
PublisherMohanlal Jain Shwetambar Gyan Bhandar
Publication Year1922
Total Pages372
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Book_Devnagari, & agam_acharang
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy