SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ (१३२) આ બધું પૂર્વે અંધારારૂપ, અજાણ્ય, લક્ષણ રહિત વિચારાય નહીં તેવું, ન જણાય તેવું, બધી રીતે સૂતેલા. रे तु. तस्मिन्नेकार्णवीभूते, नष्टस्थावरजंगमे। नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥ २॥ તે એક સમુદ્રરૂપ બનેલું સ્થાવર જંગમ તથા દેવતા મનુષ્યને નાશ હવે તેમ નાગ તથા રાક્ષસને પણ નાશ तो (त्यारे तु ते छ) . केवलं गहरीभूते, महाभूत विवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥३॥ तस्य तत्र शयानस्य, नाभेः पद्म विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥४॥ तस्मिन् पद्मे तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥५॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुमनुष्या. णाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥६॥ कद्रः सरीसृपाणां सुलसामात तु नागजातीनामू। सुरभिचतुष्पदानामिला पुनः सर्व बीजानाम् ।
SR No.023095
Book Titleacharanga sutra part 04
Original Sutra AuthorN/A
AuthorManekmuni
PublisherMohanlal Jain Shwetambar Gyan Bhandar
Publication Year1922
Total Pages312
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Book_Devnagari, & agam_acharang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy