SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् (का० परि० ७५) इति नाश्रीयते। दासाहचर्याच्च मारूपं गृह्यते, गायतीति निर्देशादिति 'कै गैरै शब्दे' (१।२५६) इत्यस्यैव ग्रहणमिति न 'च्युङ छ्युङ ज्युङ् झयुङ प्रक प्लुङ् गाङ् श्यैङ् गतौ' (१।४५९) इत्यस्येति। तथा च नहि गीतमित्युक्ते गतमित्यभिधीयते। "सनोतेर्ये वात्वम्" इति धुटि खनिसनिजनां ये वेति। 'देदीयते' इत्यादौ परत्वादीत्त्वे कृते पश्चाद् द्विवचनम्। व्यञ्जनादाविति किम् ? ददतुः, ददुः। आलोपात् खलु परत्वादीत्त्वं स्यात् ।। ५६८। [वि० प०] दा-मा० । दारूपस्य न ग्रहणम्। “स्वं रूपं शब्दस्याशब्दसंज्ञा" (का० परि० २८) इति वचनाद् यदि तेन शब्देन संज्ञा न गम्यते तदा शब्दस्य स्वं रूपं गृह्यते। अनेन संज्ञा गम्यते तस्मात् संज्ञैव गृह्यते इत्यर्थः, न स्वरूपमिति।। ५६८ । [बि० टी०] दामा० । नन्वत्र व्यञ्जनग्रहणं किमर्थम् – यणीत्यास्ताम्। आदिग्रहणं तदादित्वनिरासार्थ भविष्यति ? सत्यम्, स्पष्टार्थम्।। ५६८। [समीक्षा 'दीयते, धीयते, गीयते' इत्यादि शब्दरूपों के सिद्धयर्थ 'दा-धा-गा' आदि धातघटित आकार को ईकारादेश की अपेक्षा होती है, इसकी पूर्ति दोनों व्याकरणों में की गई है। पाणिनि का सूत्र है – “घुमास्थागापाजहातिसां हलि'' (अ० ६।४। ६६)। पाणिनि ने जिन 'दा–धा' धातुओं की “दाधा घ्वदाप्'' (अ० १।१ । २०) सूत्र से 'घु' संज्ञा की है, उनकी कातन्त्रकार ने “अदाब्दाधो दा'' (३। १ । ८) से 'दा' संज्ञा की है। अत: उनके सूत्रों में घु–टा शब्दों का उल्लेख किया गया है। इसी प्रकार पाणिनि 'हल' प्रत्याहार से जिन वर्गों का बोध कराते हैं, उनके अवबोधार्थ कातन्त्र में व्यञ्जन शब्द का व्यवहार किया जाता है। इस प्रकार सामान्यतया उभयत्र समानता है। [विशेष वचन] १. गायतीति निर्देशाद् गाइ गताविन्यस्य 'गायते' इति भवितव्यमेव (दु० वृ०)। २. संज्ञाविधानबलादेव न स्वरूपग्रहणमित्यर्थ: (दु० )। ३. अनेन संज्ञा गम्यते तस्मात् संज्ञेव गृह्यते इत्यर्थः, न स्वरूपमिति (वि. प०)। ४. आदिग्रहणं तदादित्वनिरासार्थ भविष्यति ? सत्यम्, स्पष्टार्थम् (बि० टी०)। [रूपसिद्धि] १. दीयते। दा + यण् + ते - कर्मवाच्य वर्तमाना। 'इ दाञ् दाने' (२। ८४) धातु से कर्मवाच्य वर्तमानासंज्ञक आत्मनेपद - प्रथमपुरुष-एकवचन 'ते' प्रत्यय, "सार्वधातुके यण्' (३।२।३१) से यण् प्रत्यय, “न णकारानुबन्धचेक्रीयितयो:' (३। ५। ७) से अगुण तथा प्रकृत सूत्र से आकार को ईकारादेश। २. धीयते। धा + यण् + ते – कर्मवाच्य। 'डु धाञ् धारणपोषणयो:' (२।८५)
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy