SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् मिनिचट्सु" (३।६।५ ) से धातुघटित एकार को वृद्धि - ऐकार तथा "ऐ आय् (१।२१.3) से ऐकार को आयादेश | ४० २. संविव्ययिथ। सम् + व्येञ् + परोक्षा- थल् । 'सम्' उपसर्गपूर्वक 'व्यंञ्' (१ । ६१२) धातु से परोक्षाविभक्ति-मध्यमपुरुष एकवचन 'थल्' प्रत्यय, “नित्यात्वतां स्वरान्तानाम्'' से इडागम, द्विर्वचनादि, तथा "ए अय्" (१ । २ । १२) से अयादेश ।। ५६० । ५६१. मीनातिमिनोतिदीङां गुणवृद्धिस्थाने [ ३ । ४।२१] [सूत्रार्थ] मीञ्, डुमिञ् तथा दीङ् धातु के अन्त में आकारादेश होता है, प्रसङ्ग में ।। ५६१ । - [दु० वृ०] एषां गुणवृद्ध्योः प्रसङ्गे आकारो भवति । मीञ् - प्रमाता, प्रमापयति। डु मिञ् निमाता, निमापयति । दी उपदाता, उपदापति। उपदायो वर्तते । "इङाभ्यां च " (४।५।६) इति घञ् स्यात् । गुणवृद्धिस्थानं इति किम् ? प्रमीयते । वर्णान्तस्य विधित्वादप्रमीयते ।। ५६१ । भ्यासस्य न स्यात् - " गुण-वृद्धि - के [दु० टी० ] मीना० । स्थानशब्दोऽयं प्रसङ्गवचनो विषयसप्तमी चेत्याह- उपदाय इत्यादि । एवम् ईषदुपादानमिति ‘‘आद्भ्यो य्वदरिद्रातेः " ( ४/५ १०४ ) इति युर्भवति । मीनातिमिनोत्यांरच् खल् अल्प्रत्ययेषु प्रतिषेध इति । अचि निमीनातीति निमयः । खलि ईषन्मयः। अलि-प्रमयां वर्तते । एवं प्रमिणातीति प्रमयः, ईषत्प्रमयः, प्रमयो वर्तते इति । न च वक्तव्यम् ‘अभिधानलक्षणा हि कृत:' इति । तिप्-निर्देशाद् 'मीङ् हिंसायाम्' (३।८५) इत्यस्य दैवादिकस्य न भवति - मेता, मेनुम् । मीञ् – मित्र – दीडामित्युक्तेऽपि पाठगौरवं स्यात्। गुणवृद्ध्योरिति कृते षष्ठ्यपि सम्भाव्येत । एदैत्स्थाने इत्युक्तेऽपि गुणवृद्धिग्रहणं सुखप्रतिपत्त्यर्थम्। गुणवृद्धी तिष्ठतो यस्मिन् प्रत्यये स गुणवृद्धिस्थान इति तस्मिन् विषये वा गुणवृद्धिस्थाने इति ।। ५६१ । 1 [वि० प० ] - मीनाति । स्थानशब्द इह प्रसङ्गवचन इत्याह- गुणवृद्ध्योः प्रसङ्गे इति । प्रमातेति गुणप्रसङ्गे, प्रमापयतीति वृद्धिप्रसङ्गे चोदाहरणम् । अत्राकार कृते " अर्त्तिही ० " (३१६१२२) इत्यादिना पकारागमः इन्प्रत्यये भवति । एवमन्यत्रापि । पूर्ववदिहापि विषयसप्तमीयम् । तेनाकारान्तलक्षणो घञ्प्रत्ययो न विरुध्यते इत्याह- उपढायो वर्तते इतीज्वद्भावाद् “आयिरिच्यादन्तानाम्” ( ३।६।२० ) इत्यायिरादेश इति ।। ५६६ ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy