SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद: ३७ इतरेतराश्रयदोषाश्रयत्वात् ‘सुग्ल:, सुम्ल:' इति न सिध्यतीति। विषयसप्तम्याश्च लिङ्गं "ह्मवामश्च" (४।३।२) इति कप्रत्ययबाधनार्थम् अण्विधानमेव। अन्यथा ह्वेप्रभृतीनामाकारान्तत्वाभावादेव “आतोऽनुपसर्गात् कः” (४।३।४) इति कप्रत्ययो नास्ति। ततः "कर्मण्यण्" (४।३।१) इत्यनेनैव सिध्यतीति भावः। अथान्तग्रहणं किमर्थं यावता धातुरधिकृतः सन्ध्यक्षरेण विशिष्यते, विशेषणेन च तदन्तविधिरिति सिद्धम् इत्याह – अन्तग्रहणमित्यादि। ननु चेता, स्तोता' इति लाक्षणिकत्वादेवात्र न भविष्यति किमनेनेति? नैवम्, इह 'धेट्' धातुरपि लाक्षणिको भवितुमर्हति। टकारस्य “योऽनुबन्धोऽप्रयोगी" (३।८।३१) इति लक्षणविषयत्वादिति मन्यते, अनित्या हि परिभाषा भवतीति। तथा च “स्मिजिक्रीजामिनि" (३।४।२४) इत्यादावाकारस्य लाक्षणिकस्यापि ग्रहणे विस्मापयते' इति “अर्तिही.” (३।६।२२) इत्यादिना पकारागमः सिद्ध: ।। ५५९। [बि० टी०] सन्ध्य० । संहितायामपि अधिकरणे इत्येव मन्तव्यम्, "बावामश्च' (४।३।२) इति निर्देशात्। नन हज्' धातोरलि 'आह्वाय' इत्यादि प्रयोगः कथं संगच्छते, तत्राकार: स्याच्चेत् ? न, एतेषां ‘ग्लै' प्रभृतीनामाकारान्तत्वं कृत्वा दिवादिपाठे सिध्यति, यदेतद् वचनम्, तदाकारस्यानित्यत्वं बोधयतीति सम्प्रदायः।। ५५९। [समीक्षा] 'धाता, ग्लाता, म्लाता, दाता' इत्यादि प्रयोगों के सिद्धयर्थ 'धेट, ग्लै, म्ले, दो' धातुघटित 'ए-ऐ-ओ' के स्थान में 'आ' आदेश करने की आवश्यकता होती है। इसका विधान दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है – “आदेच उपदेशेऽशिति' (अ०६१४५)। कातन्त्रीय प्रकृत सूत्र में 'अन्त' शब्द का पाठ किए जाने से मूलत: धातुओं में विद्यमान सन्ध्यक्षर का ग्रहण किया जाता है। इसके फलस्वरूप 'चेता, स्तोता' में सूत्र की प्रवृत्ति नहीं होती, क्योंकि मूलत: यहाँ धातुओं में क्रमश: इकार तथा उकार (चि, स्तु) विद्यमान है, गुणादेश करने पर 'एकार-ओकार' वर्ण निष्पन्न होते हैं। [विशेष वचन] १. अन्तग्रहणं धातुसंज्ञाकाले सन्ध्यक्षरार्थम् (दु० वृ०)। २. अन्तग्रहणमुपदेशसन्ध्यक्षरान्तत्वप्रतिपत्त्यर्थम् (दु० टी०)। ३. अन्तशब्दोऽत्रावयववचन:, अवयवश्चारम्भकः, स च धातुसंज्ञायामेवेति (दु० टी०)। ४. लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति चेत्, तदान्तग्रहणं सुखप्रतिपत्त्यर्थम् (दु० टी०)। ५. अननीति सिद्धेऽविकरणग्रहणं विभक्त्यन्निवृत्त्यर्थम् (दु० टी०)। ६. अनित्या हि परिभाषा भवति (वि० प०)।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy